________________
२९०
कुमारपालचरित्रसङ्ग्रहः हल-मुसलु-क्खल-सगडग्गि-खग्ग-धणु-बाण-परसुपमुहाणं । हिंसानिबंधणाणं समप्पणं हिंसदाणमिणं ॥४७७।।। जं मज्ज-विसय-विकहाइसेवणं पंचहा पमाओ सो । अह व घय-दुद्ध-तेल्लाइभायणच्छायणाऽऽलस्सं ॥४७८॥ कयपरपीडमसंबद्धभासणं वज्जरंति मोहरिअं । तं पुण अणत्थदंडस्स पढममंगं ति मोत्तव्वं ॥४७९।। होइ वयणं सुसंधं महुरो सद्दो तह त्ति जं भणियं । आणं कुणंति तियसा वि तस्स जो चयइ मुहरत्तं ॥४८०॥ वज्जियअणत्थदंडो खंदो जाओ निवो पुरिसचंदो । मोहरियं काउं किंचि रुद्दजीवो दुहं पत्तो ॥४८१।।
[अत्र रुद्रजीवदृष्टान्तोऽनुसन्धेयः ।]
६६४१. सामायिकव्रतोपदेशः ।
जं समणस्स व सावज्जजोगवज्जणमरत्तदुट्ठस्स । तं समभावसरूवं पढमं सिक्खावयं बिंति ॥४८२।। जो रागदोसरहिओ गहिउं सामाइयं न खंडेइ । सो सावओ वि साहइ सागरचंदो व्व परलोयं ॥४८३।।
15
[अत्र सागरचन्द्रदृष्टान्तोऽनुसन्धेयः ।]
20
६६४२. देशावकाशिकव्रतोपदेशः ।
जं पुव्वगहियसयलव्वयाण संखेवकरणमणुदियहं । देसावगासियं तं भणंति सिक्खावयं बीयं ॥४८४।। जीवो पमायबहुलो पमायपरिवज्जणे हवइ धम्मो । ता कीरइ पइदियह संखेवस्सावि संखेवो ॥४८५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org