SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 5 10 15 २९२ 20 25 पंचमहव्वयभारो धुवं गिरिंदो व्व दुव्वहो ताव 1 तं जे वहंति सम्मं ते दुक्करकारए वंदे ॥ ४९४॥ Jain Education International विहु सलाहणिज्जा न कस्स परिमियपरिग्गहाऽऽरंभा । सक्कंति पालिउं जे इमाई बारसवयाई पि ॥ ४९५ ॥ गुरुणा भणियं आणंदकामदेवाइणो पुरा जाया । जेहिं परिपालियाई इमाइं सावयवयाई दढं ||४९६॥ इण्हि तु वरगिहत्थो इहत्थि नामेण छड्डुओ सेट्ठी । परिमियपरिग्गहो विहियपाववावारपरिहारो ॥४९७|| जो अहिगयनवतत्तो संतोसपरो विवेयरयणनिही । देव-गुरु- धम्मकज्जेसु दिन्ननिय भुयवित्तणो ॥ ४९८ ॥ सो अम्ह पायमूले पुव्वं पडिवज्जिऊण भावेण । बारसवयाइं एयाइं पालए निरइयाराई ||४९९|| रन्ना भणियं एसो आसि धणड्डो त्ति मज्झ गोरव्वो । साहम्मिउत्ति संपइ बंधु व्व विसेसओ जाओ ||५००|| भयवं ! अहं पि काहं सावयधम्मस्स बारसविहस्स । परिपालणे पयत्तं वसुहासामित्तअणुरूवं ॥ ५०१ || तो गुरुणा वागरि नरिंद ! तुममेव पुन्नवंतो सि । जो एरिसो वि सावयवयणाण परिपालणं कुणसि ||५०२ || इय सोमप्पहकहिए कुमारनिव - हेमचंदपडिबद्धे । जिधम्मप्usबोहे पत्थावो वन्निओ तुरिओ ||५०३ || इत्याचार्यश्रीसोमप्रभविरचिते कुमारपालप्रतिबोधे चतुर्थः प्रस्तावः ॥ पञ्चमः प्रस्तावः । कुमारपालचरित्रसङ्ग्रहः ४५. कषायजयोपदेशः । अह गुरुणा वागरियं जो जीवदयं समीहए काउं । ते कसायाण पराजयम्मि जत्तो विहेयव्वो ||५०४|| जम्हा कसायविवसो किच्चमकिच्चं च किंपि अमुणंतो । नियमणो पयट्टइ जीवो जीवाण पीडासु ॥ ५०५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy