Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
उद्धरणरूपपद्यानामकाराद्यनुक्रमणिका ।
१५९
१५६
२
एकोऽपि नियमो येन एक्कह पाली माटि एगिंदिय पंचिंदिय एता हसन्ति च रुदन्ति च एय अउव्वर व्वी ?) जोई एलापूगफलाई साहूणं एवं अट्ठविहं पि य एवं चउग्गईए परि० एवं व्रतस्थितो भक्त्या एह न होइ धर धार सार एहिरेयाहिरां चक्रे ओसप्पिणी अणंता औरसः क्षेत्रजश्चैव अंतोमुहुत्तमित्तं पि अंबडु हूंतउ वाणि० कथाशेषः कर्णो धनिजन० कन्यागोभूम्यलीकानि कमलहस्तो भवेद् ब्रह्मा । करचलुयपाणिएण वि कर्णाटे गूर्जरे लाटे कलङ्कं कुरुते कश्चित् कवलाण य परिमाणं काके शौचं द्यूतकारेषु काजु करेवा माणुसह का त्वं सुन्दरि मारिरस्मि कामराग-स्नेहरागौ कार्यं विष्णुः क्रिया ब्रह्मा काले अभिग्गहो पुण काले गणदेहाणं कालो जहा अणाई काहूं मनि विभंतडी किमिन्द्रियाणां दमनैः
१९२
किं कृतेन न यत्र त्वम् ६५, १९५, २२९ किं पुव्वयरं कम्म
१५९ १६० कुमरड ! कुमरविहार २०९, २४३ १०९ | कुमरपाल म चिंति करि १७५ कुमारपालभूपस्य
२०९ १५५ कुमारपाल मत चिंत
१९१ १५८ कुम्भखारीसहस्त्रे द्वे
१८६ कुर्याद् वर्षसहस्राणि
१२६ कुलक्रमेण कुर्वन्ति
१३५ कुलीनाः सुलभाः प्रायः
१२० १३० कुलं पवित्रं जननी कृतार्था १७१ १६९ कूटद्रव्यमिवासारम्
१४४ २३१ कृतकृत्योऽस्मि भूपाल !
२०९ १४७, १६८ कृत्वा तन्मयमात्मानम्
२०७ २२७ कृषि-वाणिज्य-गोरक्षाम्
१२८ ६८, २२५ | केकेऽय्युक्तिवशो व्यधाद्
७४ १४८ केवलनाणुप्पत्ती
२०० २३३ कैवर्तीगर्भसम्भूतः
१२९ को नाम कीलिकाहेतोः २१०, २२६ कोऽपि क्वापि कुतोऽपि १५१ १७१ | कोहाईणमणुदिणं
१६४ १६४ | कोऽहं पुणो कम्मि कुलम्मि १६९ ११५ | कौङ्कणे तु तथा राष्ट्र २१०, २२६ ४२ क्व मांसं क्व शिवे भक्तिः
१३९ | क्षत्रियोऽसि नराधीश !
१७८ क्षमातुल्यं तपो नास्ति
१३९ क्षान्त्यादिकगुणैर्युक्तः
१२८ १६४ क्षितिजलपवनहुताशन०
२३३ १६६ | क्षितिरित्युच्यते क्षान्तिः
२३३ १५६ | क्षेत्रं यन्त्रं प्रहरणवधूः
१५५ १३४ | खरो द्वादशजन्मानि
१२६ १४५ | गड फुट्ट वेयण गई
९७
१८८
१८१ १३५
१३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426