Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 6
________________ प्रस्तावना. कुमारपाल अस्य संशोधनसये पुस्तकानां पञ्चकं समासादितम् । तत्र द्वे पुस्तके प्रवर्तकश्रीमत्कान्तिविजयमुनिपुङ्गवसत्के । एक सुरतनगरस्थसीमन्धरजिनप्रासादगतपुस्तकभाण्डागारसंबन्धि । एकं प्रज्ञानांसश्रीमद्वीरविजयमुनिसत्कम् । एकं श्रीमदण॥ २ ॥ हिल्लपुरपत्तनस्थतपगच्छीयपुस्तकभाण्डागरसत्कम् । __ एतत्पुस्तकपञ्चकाधारेण संशोधनकर्मणि साहाय्यमुपलभमानोऽहं पुस्तकसमर्पणोदाराणाममीषां महाशयानां महतीं परोदिपकृति स्मृतिगोचरतां नयामि । एतत्पुस्तकपञ्चकाधारण महता प्रयासेन संशोधितेऽप्यत्र प्रबन्धेऽस्मदृष्टिदोषेणाक्षरयोजकदोषेण वा यत्र वचनाशुद्धिः। कृता जाता वा भवेत्तत्र संशोधनीयं करुणावरुणालयैर्विपश्चिदपश्चिमैरिति प्रार्थयते न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिशिष्यचन्द्रग्रंङ्केलाब्दे, वैशाखसितप्रतिपदि गुरुवारे। । प्रवर्तकश्रीकान्तिविजयविनेयपरमाणुः चतुरविजयेन पत्तननगरे प्रस्तावना दृब्धा ॥१॥ चतुरविजयो मुनिः। KURSAIRAA***** * Jain Education Interational For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 238