Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 8
________________ कुमारपाल ॥ १॥ तथा "समुच्छिन्दन् मारिं समितिनिपुणः प्रास्तकुनयः, क्षमापालः श्रेयानहितविषयग्रामविजयी । विहारैर्भूभूषामकृत कृतबह्वर्थनिचय - श्चिरं हेमाचार्यप्रभुरथ कुमारो नरपतिः ॥ १ ॥” ततश्चौलुक्य वंशैक मौक्तिकस्य महौजसः । श्रीहेमचन्द्रसूरीन्द्रपदपद्मोपसेविनः ॥ ७ ॥ जिनकल्परसावेशोलासलासितचेतसः । कृपैकप्राणनाथस्य पेरार्हतशिरोमणेः ॥ ८ ॥ राज्ञः कुमारपालस्य स्वरसज्ञापुपूषया । संबन्धयोजनापूर्व प्रबन्धं वच्मि किंचन ॥ ९ ॥ त्रिभिर्विशेषकम् ॥ तत्र वंशाः षटूत्रिंशत् ३६, एवम् - इक्ष्वाकुवंश १ सूर्यवंश २ सोम ३ यादव ४ परमार ५ चाहमान ६ चौलुक्य ७ छिन्दक ८ सिलार ९ सैन्धव १० चापोत्कट ११ प्रतीहार १२ चन्दुक १३ राट १४ कूर्पट १५ शक १६ करट १७ पाल १८ करंक १९ वाउल २० चन्देल २१ उहिल्लपुत्र २२ पौलिक २३ मौरिक २४ मंकुयाणक २५ धान्यपालक २६ राजपालक २७ अमङ्ग २८ निकुम्भ २९ दधिलक्ष ३० तुरुदलियक ३१ हूण ३२ हरियड ३३ नट ३४ माप ३५ पोषर ३६ नामानः । तेषु चौलुक्यवंशे षटूत्रिंशलक्षग्रामाभिरामे कन्यकुब्जदेशे कल्याणकटकपुरे श्रीभूयडराजा राज्यं करोति । तेन राज्ञा स्वपुत्र्या महणलदेव्या गुर्जरधरित्री कञ्जुकपदे दत्ता । इतश्च गूर्जरत्रैकदेशे वढियारदेशे पञ्चासरग्रामे बहिष्प्रदेशे श्री| शीलसूरयः शकुनावलोकनार्थ प्राप्ताः । वनगहनमध्ये वृक्षशाखानिवद्धझोलिकं बालकमेकं दृष्ट्वा समीपस्थां तन्मातरमूचुः । १ "परमार्हतराजर्षेः" इत्यपि । २ "सर्वजीवानुकम्पिनः" इत्यपि ॥ Jain Education International For Private & Personal Use Only प्रबन्धः । 112 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 238