Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
सौन्दर्यवर्यगाम्भीर्य-प्रज्ञाबुद्धिगुणोत्तमे । राजक्षमे क्षेमराजे कों, राज्यं न वाञ्छति ॥१॥
राम इव क्षेमराजः, स्मृत्वा भाषां पितुस्ततः । कर्ण महोपरोधेन, स्वयं राज्ये न्यवीविशत् ॥२॥ अथ भोगी कर्णः, इति लोके ख्यातस्य तस्यैका राज्ञी मयणल्लदेवी, तस्या एवं स्वरूपम् । यथा-कर्णाटदेशे जयकेशी राजा, तस्य सुता मयणल्लदेवी कुरूपा ।सा चान्यदा पितुः पार्श्वस्था सदसि सोमेश्वरयात्रिकैः सोमनाथयात्रास्वरूपे कथ्यमाने पूर्वभवमस्मार्षीत् । यदहं पूर्वभवे ब्राह्मणी द्वादशमासोपवासान् कृत्वा प्रत्येकं द्वादशवस्तूनि तदुद्यापने दत्वा सोमनाथयात्राकृते वजन्ती बाहुलोडनगरं प्राप्ता । तत्र तत्करं दातुमक्षमाऽग्रतो गन्तुमलभमाना चाहमागामिभवेऽस्य करस्य मोचयित्री भूयासमिति कृतनिदाना विपद्य राज्ञः सुता जाता। तदनु जातिस्मरणवती बाहुलोडकरमोचनाय गूर्जरेश्वर श्रीकर्ण वरं कामयमाना पितुः स्वरूपं निवेदितवती । जयकेशिराज्ञा श्रीकर्णाय दत्ता । स च तस्याः कुरूपतां निशम्य तस्यां मन्दादरोऽभूत् । जनकेनापि एतज्ज्ञात्वा स्वसुतायास्तस्मिन्नेव निर्बन्धपरतां च विज्ञाय तामेव स्वयंवरामेककोटिस्वर्णद्विसहस्रजात्यतुरङ्गमबहुप्रधानादिप्रौढसामय्या पत्तने प्राहिणोजयकेशिनृपः । अथ गुप्तवृत्त्या श्रीकर्णस्तस्यास्तादृक्कुरूपतां स्वयं विभाव्य तत्परिणयने निरादरोऽजनि । ततस्तया साक्षादिक्कन्याभिरिव मूर्तिमतीभिरष्टाभिः सखीभिः सह नृपतये खहत्याप्रदानाय राजद्वाराग्रेऽग्निप्रवेशमहः प्रारब्धः। अथ श्रीकणमात्रा श्रीउदयमतीराझ्या तासां विपदं द्रष्टुमक्षमया ताभिः सह प्राणत्यागसंकल्पश्चक्रे । यतः
"स्वापदि तथा महान्तो, न यान्ति खेदं यथा परापत्सु । अचला निजोपहतिषु, प्रकम्पते भूः परव्यसने ॥१॥"
ACCCCCCCORDAR
in Educat
internet
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 238