Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 14
________________ कुमारपाल प्रबन्धः । ॥४॥ इति मातुः कदाग्रहादेवानिच्छुनापि श्रीकर्णेन सा परिणिन्ये।महाजनकृतमातुलकरणीया परिणीय परित्यक्ता दृग्मात्रेणापि न संभावयति । अन्यदा गीतगायनमातङ्गयाः सरूपाया राज्ञोऽभिलाषे सति मातङ्गीरूपं कारयित्वा सैव मयणल्लदेव्यमात्यैः श्रीमुञ्जालादिभिः सदृशवयोरूपवेषयुक्ता प्रेषिता। ततः पश्चात्तापेसद्भावे प्रोक्ते राजा हृष्टः। तत्कुक्षिसंभवो जयसिंहदेवः पुत्रो जातः। स त्रिवार्षिकः सन् राजसिंहासनं स्वयमलंचक्रे । राज्ञा पृष्टैनैमित्तिकैर्महामुहूर्तमधुनेति कथिते जयसिंहदेवस्य राज्याभिषेकः कृतः।। | पालयत्यन्यदा राज्यं जयसिंहे नरेश्वरे । चचाल देवयात्रायां कर्णः कर्ण इवापरः॥१॥ श्रीदेवपत्तनादयंग गव्यूतैः। सप्तभिः स्थितः। प्रासादं सोमनाथस्य दृष्ट्वाऽभिग्रहमग्रहीत् ॥२॥ यथा पापक्षयं हारं चन्द्रादित्याख्यकुण्डले । श्रीतिलकमङ्गदं च परिधाय समाहितः॥३॥ यदा सोमेश्वरं देवं पूजयिष्यामि भक्तितः। भोक्ष्ये तदाऽशनं पानं ताम्बूलमपि नान्यथा ॥ ४ ॥ स्नात्वा प्रभासे श्रीकर्णो यदाऽयाचत भूषणम् । कोशाध्यक्षस्तदा स्माह नादिष्टं स्वामिभिस्ततः ॥५॥ आभरणं पत्तनेऽस्थाद्विषण्णश्च ततो नृपः। तदा मदनपालाख्यो मण्डलीकोऽब्रवीदिति ॥६॥ मा विषीद महाराज ! मन्त्रसिद्धिधरा यतः। मया सन्ति सहानीताः श्रीधनेश्वरसूरयः॥७॥ ततोऽभ्यर्थनया राज्ञस्तैरणहिल्लपत्तनात् । आकृष्टिमन्त्रेणाकृष्याभरणं तत्समर्पितम् ॥ ८॥ संपूर्णाभिग्रहो राजा प्राह सूरिवरं प्रति । युष्माभिर्जीवितं दत्तं ममाभिग्रहपूरणात् ॥ ९॥ गृहाण तदिदं राज्यमित्युक्तः सूरिरब्रवीत् । रक्ष जीववधं राजन् ! नवरात्रद्वयेऽपि हि ॥१०॥ तथेति कृत्वा संसाध्य सुराष्ट्रामण्डलं नृपः। चकार वामनस्थल्यां सज्जनं दण्डनायकम् ॥ ११॥ ततो मदनपालेन विज्ञप्तः कर्ण ततो नृपः। तदा मदनपालाख्यो कोशाध्यक्षस्तदा स्माह नादिष्ट वा पानं ताम्बूलमपि मन्त्रसिद्धिधरा यतः । म ॥८॥सणीधनेश्वरसूरयः ॥ण्डलीकोऽब्रवीदिति गादिष्ट स्वामिभिस्ततः मलमपि Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 238