Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 18
________________ कुमारपाल त कलाकौशलं शनः दावासे राजा । किन दिने क्षीयते।पमा नीभ्यामूचे, राजन् ! सिद्धचक्रवर्तिबिरुदं तव श्रुतं महदेतदत्र जगति तविलोक्यते, केन कलामन्त्रतन्त्रासनपवनधारणाऽ- |णिममहिमाद्यष्टमहासिद्धिप्रकर्षेण ख्याप्यतेऽप्रतिहतप्रचारम् , इति परीक्षार्थ हिमवतोऽत्रागमनमावयोर्जानीहि।राजाऽपि| निर्विषेणापि सर्पण कर्तव्या महती स्फटा । विषं भवतु वा मा वा स्फटाटोपो भयंकरः ॥१॥ । इति नीतिवित् कलाकौशलं शनैः शनैर्दर्शयिष्यते भवतीभ्यां, परं संप्रति उत्तारके गम्यतां स्वस्थीभूयतां च, इति शीतलबहुमानवचोभिरानन्द्य प्राहिणोत् कस्मिंश्चिदावासे राजा। किमुत्तरमत्र देयम् ? एते योगिन्यौ विकटे, अत्र किमप्यतिशायि कलादिदर्शनं विना न छुट्यते; विरुदं च याति, इति चिन्तातुरो दिने दिने क्षीयते। षण्मासा यत्तद्वचनविन्यासराजकार्यव्यग्रतादिनाऽतिवाहिताः । नगरेऽनेके कलाविदः, परं न स कोऽपि यो योगिनीव्याघ्रीमुखे तिष्ठति । सर्वः कोऽपि सुखे सखा दुर्घटे न कोऽपि । यतः| "सह परिजनेन विलसति, धीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं, त्रिपुरजिता सह सुरैरमृतम् ॥१॥" __एकदा सान्तूसचिवेन दुर्बलत्वकारणं पृष्टः श्रीजयसिंहदेवः। सिद्धिबुद्धिसमागमादि सर्व वृत्तान्तमाह,मन्निन् ! किमत्रो-IX त्तरं दातव्यम् । एवं पत्तने सर्वत्र वार्ता विस्तृता, यदुत राजा संकटे पपात । अत्र राज्ये सर्वः कोऽपि निष्कलो राजवर्गः। अत्रावसरे हरिपालसाकरियाको गवाक्षस्थः पुत्रसजनेन पृष्टः । तात ! महत्संकटं राज्ञः, कथं निर्मेडको भावी ?। उक्तं हरिपालेन, एवंविधाः कुहेडकाः कर्णदेववारके बहवोऽपि मया निर्मेंडिताः, परमधुनाऽस्माकं राजकुले कोऽपि मानं न| दत्ते । राजाऽपि नटविटवेश्याप्रियो विलोकयिष्यते तटस्थैरेव कौतुकं, इत्येषा वार्ता गृहं ब्रजता सान्तूमन्त्रिणा श्रुता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 238