________________
कुमारपाल
त कलाकौशलं शनः
दावासे राजा ।
किन दिने क्षीयते।पमा
नीभ्यामूचे, राजन् ! सिद्धचक्रवर्तिबिरुदं तव श्रुतं महदेतदत्र जगति तविलोक्यते, केन कलामन्त्रतन्त्रासनपवनधारणाऽ- |णिममहिमाद्यष्टमहासिद्धिप्रकर्षेण ख्याप्यतेऽप्रतिहतप्रचारम् , इति परीक्षार्थ हिमवतोऽत्रागमनमावयोर्जानीहि।राजाऽपि| निर्विषेणापि सर्पण कर्तव्या महती स्फटा । विषं भवतु वा मा वा स्फटाटोपो भयंकरः ॥१॥ । इति नीतिवित् कलाकौशलं शनैः शनैर्दर्शयिष्यते भवतीभ्यां, परं संप्रति उत्तारके गम्यतां स्वस्थीभूयतां च, इति शीतलबहुमानवचोभिरानन्द्य प्राहिणोत् कस्मिंश्चिदावासे राजा। किमुत्तरमत्र देयम् ? एते योगिन्यौ विकटे, अत्र किमप्यतिशायि कलादिदर्शनं विना न छुट्यते; विरुदं च याति, इति चिन्तातुरो दिने दिने क्षीयते। षण्मासा यत्तद्वचनविन्यासराजकार्यव्यग्रतादिनाऽतिवाहिताः । नगरेऽनेके कलाविदः, परं न स कोऽपि यो योगिनीव्याघ्रीमुखे तिष्ठति । सर्वः कोऽपि सुखे सखा दुर्घटे न कोऽपि । यतः| "सह परिजनेन विलसति, धीरो गहनानि तरति पुनरेकः । विषमेकेन निपीतं, त्रिपुरजिता सह सुरैरमृतम् ॥१॥" __एकदा सान्तूसचिवेन दुर्बलत्वकारणं पृष्टः श्रीजयसिंहदेवः। सिद्धिबुद्धिसमागमादि सर्व वृत्तान्तमाह,मन्निन् ! किमत्रो-IX त्तरं दातव्यम् । एवं पत्तने सर्वत्र वार्ता विस्तृता, यदुत राजा संकटे पपात । अत्र राज्ये सर्वः कोऽपि निष्कलो राजवर्गः। अत्रावसरे हरिपालसाकरियाको गवाक्षस्थः पुत्रसजनेन पृष्टः । तात ! महत्संकटं राज्ञः, कथं निर्मेडको भावी ?। उक्तं हरिपालेन, एवंविधाः कुहेडकाः कर्णदेववारके बहवोऽपि मया निर्मेंडिताः, परमधुनाऽस्माकं राजकुले कोऽपि मानं न| दत्ते । राजाऽपि नटविटवेश्याप्रियो विलोकयिष्यते तटस्थैरेव कौतुकं, इत्येषा वार्ता गृहं ब्रजता सान्तूमन्त्रिणा श्रुता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org