Book Title: Kumarpal Prabandh
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
प्रवन्धः ।
कुमारपाल पिता । ततो नवीनपुरनिवेशाय भूमि विलोकयता वनराजेनाणहिलो नाम गोपः प्राप्तः, तेन यत्र शशकेन श्वा त्रासितस्त
स्थानं दर्शितम्। ततस्तन्नाम्नाऽणहिलपुरं पत्तनं सकलवास्तुविद्याविचारपुरःसरप्राकारप्रतोलीपरिखाप्रासादविहारहर्म्यहस्ति॥२॥
शालातुरङ्गमशालाभाण्डागारकोष्ठागारायुधशालाराजसभाऽलंकारसभास्नानगृहभूमिगृहधर्मशालादानशालासत्रागारपानीयशालानाट्यगृहक्रीडनगृहशान्तिगृहशल्यशालाचन्द्रशालादिभिर्विशालं स्थापितम् । ततः पञ्चाशद्वर्षवयसो वनराजस्य राज्याभिषेकः श्रीपत्तने संवत् ८०२ वर्षे श्रीशीलगुणसूरिभिजैनमन्त्रै राज्यस्थापना कृता । तदा पुरा प्रतिपन्नभगिन्या तिलकश्चक्रे, तस्या महाप्रसादः । जाम्बाकः सर्वराजकार्यक्षमो महामात्यः समभूत् । श्रीगुरूपदेशेन राजा वनराजः पुण्यवान् कृतज्ञः पञ्चासरग्रामे श्रीपार्श्वनाथप्रतिमालङ्कृतं निजाराधकमूर्तियुतं प्रासादमचीकरत् ।
गूर्जराणामिदं राज्यं वनराजात्प्रभृत्यपि । स्थापितं जैनमन्त्रैस्तु तद्वेषी नैव नन्दति ॥१॥ इति लोके प्रसिद्धिरभूत् । ततः षष्टि ६० वर्ष वनराजराज्यम् १, पञ्चत्रिंशद्वर्ष ३५ तत्पुत्रयोगराजराज्यम् २, पञ्चविंशतिवर्ष २५ क्षेमराजराज्यम् ३, एकोनत्रिंशद्वर्ष २९ भूयडराजराज्यम् ४, पञ्चविंशतिवर्ष २५ वैरसिंहराज्यम् ५, पञ्चदश-18
वर्ष १५ रत्नादित्यराज्यम् ६, सप्तवर्षे ७ सामन्तसिंहराज्यम् ७, एवं चापोत्कटकुले सप्त राजानोऽभूवन्।एवं वषाणि १९६।। है ततो दौहित्रसन्ताने चौलुक्यकुले राज्यं गतम् । कथं गतम् ? तथा चाह-कन्यकुब्जीयचौलुक्यश्रीभूयडराजस्य सुतः
कर्णादित्यः, तत्पुत्रश्चन्द्रादित्यः, तत्सुतः सोमादित्यः, तत्पुत्रो भुवनादित्यः, तस्य राज-बीज-दण्डक-नामानस्त्रयः पुत्राः। 18 तेषु प्रथमो राजकुमारः
Jain Educaton International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 238