SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना. कुमारपाल अस्य संशोधनसये पुस्तकानां पञ्चकं समासादितम् । तत्र द्वे पुस्तके प्रवर्तकश्रीमत्कान्तिविजयमुनिपुङ्गवसत्के । एक सुरतनगरस्थसीमन्धरजिनप्रासादगतपुस्तकभाण्डागारसंबन्धि । एकं प्रज्ञानांसश्रीमद्वीरविजयमुनिसत्कम् । एकं श्रीमदण॥ २ ॥ हिल्लपुरपत्तनस्थतपगच्छीयपुस्तकभाण्डागरसत्कम् । __ एतत्पुस्तकपञ्चकाधारेण संशोधनकर्मणि साहाय्यमुपलभमानोऽहं पुस्तकसमर्पणोदाराणाममीषां महाशयानां महतीं परोदिपकृति स्मृतिगोचरतां नयामि । एतत्पुस्तकपञ्चकाधारण महता प्रयासेन संशोधितेऽप्यत्र प्रबन्धेऽस्मदृष्टिदोषेणाक्षरयोजकदोषेण वा यत्र वचनाशुद्धिः। कृता जाता वा भवेत्तत्र संशोधनीयं करुणावरुणालयैर्विपश्चिदपश्चिमैरिति प्रार्थयते न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिशिष्यचन्द्रग्रंङ्केलाब्दे, वैशाखसितप्रतिपदि गुरुवारे। । प्रवर्तकश्रीकान्तिविजयविनेयपरमाणुः चतुरविजयेन पत्तननगरे प्रस्तावना दृब्धा ॥१॥ चतुरविजयो मुनिः। KURSAIRAA***** * Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600161
Book TitleKumarpal Prabandh
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1915
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy