________________
॥ अहम् ॥ ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरचरणकमलेभ्यो नमः ॥ महोपाध्यायश्रीजिनमण्डनगणिकृतः कुमारपालप्रबन्धः।
ACCUSAUTE
ॐ नमः श्रीमहावीरजिनेन्द्राय परात्मने । परब्रह्मस्वरूपाय जगदानन्ददायिने ॥१॥ सार्वाः सर्वेऽपि कुर्वन्तु करस्थाः सुखसंपदः । स्वनामस्थापनाद्रव्यभावैः पावितविष्टपाः ॥२॥ जीयात्स श्रीगुरुः सूर्यः सदाऽभ्युदयभासुरः । यस्य वाचःप्रभाः शश्वद्विश्वभासनलालसाः ॥३॥ सुमनःसुमनोभृङ्गी संगीतगुणवैभवा । सरस्वती जगन्माता पुनीयान्मे सरस्वतीम् ॥ ४ ॥ भूवासवा बभूवांसो भूयांसोऽपि प्रभावकाः। श्रावकाः श्रेणिकाद्याः श्रीजिनाज्ञापालकाः परम् ॥५॥ जगदत्यद्भुतामारिकारकत्वादिकैगुणैः । कुमारक्ष्मापतेः कोऽपि तुलां प्राप न भूपतिः ॥ ६ ॥ युग्मम् ॥
उक्तं च" आज्ञावर्तिषु मण्डलेषु विपुलेष्वष्टादशस्वादरा-दब्दान्येव चतुर्दश प्रसृमरी मारि निवायौंजसा । कीर्तिस्तम्भनिभाँश्चतुर्दशशतीसंख्यान् विहारास्तथा, कृत्वा निर्मितवान् कुमारनृपतिजैनो निजैनोव्ययम्" ॥१॥
KARALISASI
Jain Education Intematon
For Private
Personel Use Only
www.jainelibrary.org