Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 10
________________ (५) भ्रान्तेरपरं कारणम् - योऽयं खलु पाणिनीयो धातुपाठः सम्प्रत्यु - पलभ्यते, तस्याऽद्य यावद् बहुकृत्वः परिष्करणात् तत्पाठे महत्यव्यवस्थाऽभूत् (एतद्विषय उपरिष्टाद्वक्ष्यते ) । अनया पाठाव्यवस्थया - इपि बहुत्र विरोधस्य संभवः । धातुपाठस्य पाणिनीयत्वे प्रमाणानि भगवता पाणिनिना शब्दानुशासनस्य प्रवचनं कुर्वता भूवादयो धातवः ( ० १ ३ | १ ) इति सूत्रविज्ञापितस्तत्खिलरूपो' धातुपाठोऽपि प्रोक्त इत्यत्र सन्ति बहूनि प्रमाणानि । तेषु कानिचिदुच्यन्ते १ – पुषादिद्युताद्य्लृदितः परस्मैपदेषु ( श्र० ३ | १ | ५५ ), किरश्च पञ्चभ्यः (अ० ७।२।७५), शमामष्टानां दीर्घः श्यनि (प्र० ७ । ३ । ७४) इत्यादिषु बहुषु सूत्रेषु धातुपाठान्तर्गताया धात्वनुपूर्व्याः स्मरणात्, धातुपाठस्थैर्विविधैरनुबन्धैः सूत्रेषु कार्यविधानाच्चानुमीयते यत् पाणिनिना सूत्रपाठ - प्रवचनात् प्रागेव प्रातिपदिकगणवद् धातुपाठस्यापि प्रवचनं व्यधायि । यतो नहि तत्प्रवचनाभावे कथमपि सूत्रपाठस्य प्रवचनं संभवति । महाभाष्यकारस्तु भगवान् पतञ्जलिरिमं धातुपाठं पाणिनीयमेव स्वीकरोति । तथाहि २ श्रागमाः शुद्धाः पठ्यन्ते " · विकाराः 'प्रत्ययाः धातवोऽपि 'शुद्धाः पठ्यन्ते | महा० १|१| प्रा० १, अन्ते । अत्र सर्वत्र 'पठ्यन्ते' क्रियायाः कर्ता समान एव । तेन श्रागम १. सूत्रपाठातिरिक्ता धातुपाठगणपाठोणादिलिङ्गानुशासन ग्रन्थाः खिलशब्देनोच्यन्ते । द्र० काशिका १|२| ३; महाभाष्यदीपिका भर्तृहरिकृता, पृष्ठ १४६ । २. प्रनुदात्तङित आत्मनेपदम् ( ० १।३।१२) स्वरितत्रितः कर्त्रभिप्राये क्रियाफले ( ० १।३।७२ ) वित: वित्र: ( प्र ० ३।३।८८ ) ट्वितोऽथुच् (प्र० ३।३।८९) इति सूत्रभाष्य मनुसन्धेयम् । ३. सूत्रपाठात् पूर्वं गणपाठस्य प्रवचनमभूदित्यत्र पूर्वपरावर' ( ० १|१| ३४) इति सूत्रभाष्यमनुसन्धेयम् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 444