Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 19
________________ (१४) कान् निर्देशानुपलभ्य पातञ्जले वचसि कृतभूरिपरिश्रमः' प्रमाणितशब्दशास्त्रस्तत्र भवान् नागेशभट्टोऽपि भ्रान्तस्तत्रान्येषां का कथा । स हि 'कांश्चिन्नुमनुषक्तान् पठति-उबुन्दिर् निशामने स्कन्दिर् गतिशोषणयोः इति भाष्यपाठं (१।३।७) व्याचक्षाण आह__ नुमेति-एतद्भाष्यात् केषाञ्चिद् धातूनामर्थनिर्देशसहितोऽपि पाठ इति विज्ञायते। भाष्यप्रदीपोद्योत १॥३७॥ . . . किम् अर्थनिर्देशो भीमसेनीयः-ौत्तरकालिका अनेके पाणिनीया विद्वांसो मन्यते यत् पाणिनीये धातुपाठे ये धात्वर्था उपलभ्यन्ते ते केनचिद् भीमसेननामकेन वैयाकरणेन पठिताः । तथाहि १- नागेशभट्टः 'न चार्थपाठः परिच्छेदकः, तस्यापाणिनीयत्वात्' इति प्रदीपवचनं व्याचक्षाण आह भीमसेनेनेत्यैतिह्यम् । प्रदीपोद्द्योत १॥३॥१॥ २-भट्टोजिदीक्षितोऽप्याचष्टेक-तितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोऽर्थनिर्देश उदाहरणमात्रम् । शब्दकौस्तुभ १।२।२०॥ ख-न च या प्रापणे इत्याद्यर्थनिर्देशो नियामकः । तस्यापाणिनीयत्वात् । भीमसेनादयो हि अर्थ निदिदिक्षुरिति स्मर्यते । श० कौ० ११ ३।१॥ ३-धातुप्रदीपकारो मैत्रेय आहबहुशोऽमून् यथा भीमः प्रोक्तवांस्तद्वदागमात् । धातुप्रदीप पृष्ठ १॥ ४-उमास्वातिभाष्यव्याख्याता सिद्धसेनगणी ( सं० ७०० ) प्रोवाच - ___ भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वयेऽपठितोऽपि [चिति] धातुः संज्ञाने विशुद्धौ च वर्तते । पृष्ठ २६४ । १. तत्र भवान् नागेशभट्टोऽष्टादशवारं गुरुमुखाद् भाष्यं शुश्रावेति वैयाकरणनिकाये प्रसिद्धिः । २. तुलनीयम् - न च प्रापणादिरों नियामकोऽनार्षत्वात् । अभियुतैरुत्तरकालनिर्दिष्टत्वात् । पदमञ्जरी १।३।१ पृष्ठ २११ ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 444