Book Title: Kshir Tarangini
Author(s): Yudhishthir Mimansak
Publisher: Ramlal Kapur Trust

Previous | Next

Page 17
________________ (१२) इत्यत्र तप ऐश्वर्य वा-वृतु वरणे इत्येवं, तप ऐश्वर्ये वावृतु वरणे इत्येवं चोभयथा सन्धिविच्छेदमपि पाणिनीयमाह । तथापि - अस्माकं तुभयमपि प्रमाणमाचार्येणोभयथर शिष्याणां प्रतिपादनात् । धातुवृत्ति पृष्ठ २६३।। ६-यदि हि पाणिनीये धातपाठेऽर्थनिर्देशोऽपाणिनीयः स्यात तर्हि समाने प्रघट्टके एकस्यैव धातोद्धिः पाठो नोपपद्यते । धातुस्वरूपनिदर्शनाय सकृत् पाठ एव पर्याप्तः स्यात् । तथाहि क- अट्टादिषु हुडेः-हुडि संघाते, हुडि वरणे (क्षीरत० १।१७२, १८०)। ___ ख-शौट्टादिषु किटः - किट खिट त्रासे, इट किट कटी गतौ (धातुवृत्ति पृष्ठ ७७,७६)। ग-मव्यादिषु खेलः- केल खेल क्ष्वेल वेल्ल चलने, पेल खेल शेलु खेल गतौ (द्र० धातुवृत्ति पृष्ठ १०५,१०६)' । ७- एवमेव धात्वर्थानामपाणिनीयत्वे समानार्थकेषु धातुषु सकृत् पठितस्य धातोरुत्तरसूत्र एवान्यार्थनिर्देशाय पुनः पाठो नोपपद्यते । यथा__क-रघि लघि गत्यर्थाः, लघि भोजननिवृत्तावपि (क्षीरत० १॥ ७६, ७७)। ख-गज गजि.....शब्दार्थाः, गज मदने च (क्षीरत० १।१५६, १५७)। ग–तय नय गतौ, तय रक्षणे च (क्षीरत० ११३१८, ३१६)। एवमन्यत्रापि द्रष्टष्यम्।। धात्वर्थनिर्देशस्यापाणिनीयत्वे एकस्य धातोः समाने प्रघट्टके सकृत् प्रवचनमेव संभवति, न द्विः । अर्थनिर्देशाभावेऽर्थभेदात् पुनः पाठ इति हेतोरभावात् । यदि हि नाम केनचिद् अक्किालिकेनार्थविरहिते पाणिनीये पाठे धातुभिः सहार्थसंयोजनं कृतं स्यातहि एकस्य धातोविविकस्मिन्नेव स्थाने निर्दिशेत्, न तु पाणिनिना सकृत् पठितस्य १. अत्र पेल शेल फेल गतौ इति सूत्रव्याख्या द्रष्टव्या।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 444