Book Title: Kriyasara
Author(s): Bhadrabahuswami, Surdev Sagar
Publisher: Sandip Shah Jaipur

View full book text
Previous | Next

Page 84
________________ (15) विशाखायां दीक्षितः तपश्चुत्वा अशीति वर्षाणि जोवति । (16) अनुराधा दीक्षित: आफ्नार्यः सप्ततिपुरुषाणां दीक्षागुरु भूत्वा नषति वर्षाणि जीवत्ति मिष्ठान्न भोजि । आर्यिका व्रत को (उत्तम) (17) ज्येष्ठायां दीक्षितः एकाग्री उग्रतपस्वी पट्पञ्चाशत् वर्षाणि जीवति । (मध्यम) (18) मूले दीक्षितो मिष्ठान्नभोक्ता अपमृत्युत्रयच्युतो भूत्वा नपति वर्षाणि औषति । (19) पूर्वाषाढायां दीक्षित: उपसर्गत्रय सहिष्णु सपच्युत्वा पुनः तं स्वीकृत्य अशोति वर्षाणि जीवति । (20) उत्तराषाढायो दीक्षितो तपश्च्युत्वा अतिरोगोल्दपाप मृत्युतोभूत्वा स्त्रीद्वय पुरुषपंचकं च दीक्षियित्वा पष्ठि वर्षाणि जीवति । (21) श्रावणे दीक्षित : द्वादश पुरुषाणां गुरु, मिष्ठान्नभोक्त, विंशत्युत्तरा शतवाणि जीवति । आर्यिका । (उतमातिउत्तम) (22) धनिष्ठायां दीक्षित आवार्य : अशीति वर्षाणि जीवति । (उत्तम. मध्यम) (23) शततारे दीक्षितः पञ्च-पञ्च पुरुषाणां दीक्षा गुरु नवति- नवति वर्षाणि जीवति । (24) पूर्वाभाद्रपदो दीक्षित: द्वादश पुरुषाणां दीक्षा गुरु । शत पर्याण जीवति । (मध्यम) (25) उत्तराभाद्रपदे दीक्षित: मिष्ठान्नभोजी द्वादश पुरुषाणामार्यकाणां गुरुः । अशीति वर्षाणि जीवति । आर्यिका (मध्यम) (26) रेवत्यां दोक्षितो मिष्ठान्नभोजी आचार्यो भूत्वा पिंशति वर्षाणि जीवति । (उत्तम) (27) कुतिकायां दीक्षित: आचार्य: पञ्च पुरुषाणां दीक्षादायकः भ्रष्ट प्रतवान्, एणवति __ वर्षाणि जीवति । नोट:- जिस नक्षत्र के आगे 'आर्यिका' शब्द लिखा है उस नक्षत्र में आर्यिका दीक्षा, क्षुल्लिकादीक्षा और मुनि क्षुल्लक दीक्षा आदि सब दीक्षा हो सकती है । ये नक्षत्र स्त्री, पुरुष दोनों के लिए हैं। THITAL 88 OMMERHIARY

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100