Book Title: Kriyasara
Author(s): Bhadrabahuswami, Surdev Sagar
Publisher: Sandip Shah Jaipur

View full book text
Previous | Next

Page 83
________________ दीक्षा नक्षत्रफलादेशाः अर्थात् किस नक्षत्र में दीक्षा लेने से क्या फल होता है ( आचार्य 108 श्री महावीरकीर्तिजी की डायरी से ) (1) अश्विनीनक्षत्रे दीक्षितः आचार्यो भवति पञ्चपुरुषाणां दीक्षादायको मिष्टान्नभुक्तः अपमृत्युद्वयमविना चतु चत्वारिंशद्वर्षाणि जीवति । (2) भरणीनक्षत्रे दीक्षितो अनशनादितपः कारकः गुरु को भ्रष्टो भूत्वा पुनर्वर्त स्वीकृत्य द्विषष्ठी वर्षाणि जीवति । (3) रोहियां दीक्षित मिष्ठान्नभोक्ता, विदेशपरिभ्रमणशीलः अपमृत्युद्वंयेनवंचित : व्रतभ्रष्टो भूत्वा पुनः त्रतं स्वीकृत्य सप्तति वर्षाणि जीवति । (4) मृगशिरे दीक्षितः आचार्यो भर्षात द्वाविंशति पुरुषाणां दीक्षादायक : समस्तसंघाचारो भूत्वा सतति वर्षाणि जीवति । ( उत्तमातिउत्तम) (5) आद्रायां दीक्षितो जितेन्द्रिया द्वापष्ठी वर्षाणि जीवति । ( मध्यम ) (6) पुनर्वसु दीक्षिता पञ्चवर्षाण्यन्तरं तपश्चुत्वा भ्रष्टो भूत्वा पुनर्व्रतं स्त्री. त्य तिणामार्याणां दीक्षादायकः सप्तति वर्षाणि जीवति । (7) पुष्यनक्षत्रे दीक्षितः तपः कृत्वा, आचार्य: पञ्चपुरुषाणां दीक्षादायक: मेधावी विंशति (शत) वर्षाणि जीवति । (उत्तमातिउत्तम ) ( 8 ) ( 9 ) मषायां दीक्षित: प्रशस्ताचाखान् विनीत: षष्ठ वर्षाणि जीवति । ( मध्यम ) आश्लेषायां दीक्षितो विदेशगामी दुखितः गुरुविनीता, व्रततपश्च्युतो भूत्वाषष्टी षण्यन्तरं सर्पदंष्ट्रो म्रियते । ( 10 ) पूर्वाफाल्गुनीयां दीक्षित: पंचदशपुरुषाणां दीक्षादायक: व्रत त्या पुनः स्वीकृत्य नवति वर्षाणि जीवति । (11) उत्तराफाल्गुनीयां दीक्षित: आचार्य: अशीति वर्षाणि जीवति, मधुराहार भांजी । (12) हस्तायां दीक्षित आचार्यः पञ्चस्त्रीणां पञ्चपुरुषार्णा दीक्षागुरु भूत्वा शत वर्षाणि जीवति । (13) स्वातौ दीक्षितः पष्टि अर्याणि जीवति । (14) चित्रायां दीक्षितोऽसीति वर्षाणि जीवति एके आयात्तिदीक्षां । 187 V

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100