Book Title: Kriyasara
Author(s): Bhadrabahuswami, Surdev Sagar
Publisher: Sandip Shah Jaipur
View full book text
________________
17
मुखशुद्धी मुक्तकरणे विधिः
त्रयोदशसु पंचसु त्रिषु वा कच्चोलिकासु लवंग एसा पुगी फलादिकं निक्षिप्यताः कच्चोलिकाः गुरोर स्थापयेत् । मुखशुद्धि मुक्तकरण पाठक्रियायामित्याद्युच्चार्थ सिद्धयोगआचार्य शांति - समाधिभक्तिं विधाय ततः पश्यान्मुखशुद्धिं गृहणीयात् ।
13 अथवा 5 वा 3 विशेष पात्रों में लॉग, एला/ इलायची, पूंगीफल (सुपारी) आदि डालकर उस पात्र को गुरु के आगे स्थापित करें।
मुखशुद्धि आदि उच्चारण करके सिद्ध भक्ति, योगि भक्ति, आचार्य भक्ति, शान्ति भक्ति एवं समाधि भक्ति पढना चाहिए । उसके बाद मुख शुद्धि ग्रहण करें । || इस प्रकार महाव्रत की दीक्षा विधि समास ॥
क्षुल्लकदीक्षाविधिः
......
अथ लघुदीक्षायां सिद्ध-योगि- शान्ति-समाधिभक्तीः पठेत् 1 "ॐ ह्रीं श्रीं क्लीं ऐं अहं नमः " अनेन मंत्रेण जायं वार 21 अथवा 108 दीयते ।
अन्यच्च विस्तारेण लघुदीक्षाविधिः
अथ लघुदीक्षानेतुजन: पुरुष: स्त्री वा दाता संस्थापयति । यथा योग्यमलंकृतं कृत्वा चैत्यालये समानयेत् देवं वंदित्वा सर्वे: सह क्षमां कृत्वा गुरोरने च दीक्षां याचयित्वा सदाज्ञया सौभाग्यवतीस्त्री विहितस्वस्तिकोपरि श्वेतवस्त्रं प्रच्छाद्य तत्र पूर्वाभिमुखः पर्वकासनो गुरुश्रोत्तराभिमुखः संघाष्टकं संघं च परिपृच्छय लोखं...........
नमोऽर्हते भगवते प्रक्षीणाशेषकल्मषाय दिष्यते जोमूहं ये शान्तिनाथाय शान्तिकराय सर्वविघ्नप्रणाशनाय सर्वरोगापमृत्यु विनाशनास सर्व पर कृतक्षुद्रोपद्रवविनाशनाय सर्वक्षामडामर विनाशनाय ॐ ह्रां ह्रीं हुं ह्रौं ह्र: अ सि आउ सा अमुकस्त्र सर्वशान्ति कुरु कुरु स्वाहा' अनेन मंत्रेण गन्धोदकादिकं त्रिवारं शिरसि निक्षिपेत् । शान्तिमंत्रेण गन्धोदकं त्रिः परिषिच्य वामहस्तेन स्पृशेत् । ततो दध्यक्षतगोमयतद्भस्म दूर्वांकुरान् ! मस्तके वर्धमान मंत्रेण निक्षिपेत् ॐ गमो भयवदो वढमाणस्सेत्यादि वर्धमानमन्त्रः पूर्व कथितः । लोचादिविधिं महाव्रतवद्विधाय सिद्ध-भक्ति-योगिभक्ती पठित्वा व्रतं दद्यात् । दंसणयेत्यादि वारत्रयं पठित्वा व्याख्यां विधाय च गुर्वावलीं पठेत् । ततः संयमाद्युपकरणं दधात् ।
14
ॐ गमो अरहंताणं भोः क्षुल्लक ! ( आर्य ऐलक !) क्षुल्लके वा पद्जीवनिकायरक्षणाय मादवादिगुणोपेतमिदं पिच्छोपकरणं गृहाण गृहाण, इत्यादि पूर्ववत्कमण्डलुं ज्ञानोपकरणादिकं च यंत्रं पतित्वा दद्यात्
इति लघुदीक्षाविधानं समाप्तम् । 101 VAR
FL
'ॐ

Page Navigation
1 ... 95 96 97 98 99 100