Book Title: Kavyashiksha
Author(s): Vinaychandrasuri, Hariprasad G Shastri
Publisher: L D Indology Ahmedabad
View full book text
________________ 72] काव्यशिक्षा गुञ्जत्कुञ्ज, कूण(ज)त्काहले, शब्दायमानशङ्ख, क्रमोपचीयमानकटककलकले, परिजनोत्थाप्यमानव्याघृतकगृहन्यवहारिणि, द्रुतद्रुधनधातधाट्यमानकोणिका कील कोलाहलाकलितककुभि, बलाधिकृतबध्यमानपाटीपतिपेटके, जनज्वलितोल्कासहस्रलोकलुप्यमान त्रियामातमसि, ग्रामचेटीचरणचलनोत्थाप्यमानकामिमिथुने, कटुककटुनिर्देशनश्यन्निद्रोन्मिष5 निषादिनि, प्रबुद्धहास्तिकशून्यीक्रियाणशय्यागृहे, सुप्तोत्थिताश्वीयविधूयमानसटे, कणत्कटकमुखरस्वरखनित्रखन्यमानक्षोणीपाशे, समुत्कील्यमानकीलशिञ्जानहिञ्जीरे, उपनीयमाननिगडतालक[ल]रवोत्तालतुरङ्गतरङ्गयमाणानखुरे, लेशिकमुच्यमानमदस्यन्दिदन्तिसंदानशृङ्खलाखणखणनिनादनिर्भरभरितदशदिशि, घासपूलकप्रहारप्रमृष्टपांसुलि]करिपृष्ठप्रसार्यमाणप्रस्फोटितचर्मगि, गृहचिन्तक चेटक]संवेष्टयमानपटकुटीकाण्डपटकपटमण्डपपरिवस्त्रपटविता10 नके, कीलकलापापूर्यमाणचिपिटचर्म पुटे, संभाण्डायमानभाण्डागारिणि, भाण्डागारवहन वाह्यमानबहुबलवाहिके,' निषादनिश्चलानेकपारोप्यमाणकोशकलशपीडापीडसङ्कटायमानसामन्तौकसि, दूरगतदक्षदासेरकक्षिप्र[प्र]क्षिप्यमाणोपकरणसंभारभ्रियमाणदुष्टदन्तिनि, तिर्यग्गमननिमज्जाधनिकरकृच्छाकृष्टलम्बमानपरतन्त्रतुन्दिलचुन्दी[जन]जनितजनहासे, पीड्यमान-. [शार]शारिवरत्रागुणमाहितगात्रविहार बृहद्वहुबृहदुन्मत्तकरिणि, करिघटाघटमानघण्टाटङ्कार15 क्रियमाणकर्णज्वरे, पृष्ठप्रतिष्ठाप्यमानकण्ठालककदर्थितकूजत्करभे, अभिजातराजपुत्रप्रेष्य माणकुप्रयुक्ताकुलकुलीनकुलपत्रककलत्रवाहने, गमनवेलावि[प्र]लब्धवारणधोरणान्विष्यमाणनवसेवके, प्रसादवित्तपत्तिनीयमाननरपतिवल्लभवारवाजिनि, चारुचारभटसैन्यस्यमाननासीरमण्डलाडम्बरस्थूलस्थासके, स्थानपालपर्याण लम्बमानलवणकलायीकिङ्किणीनालीसनाथ संकलिततलसारके, कुण्ड लीकृतावरक्षिणीजालजटिलवल्लभपालाश्वघटानिवेश्यमानशाखामृगे, 30 परिवर्धकाकृष्यमाणार्धजग्धप्राभातिकयोग्याशनप्रारोहके, व्याक्रोशीविजृम्भमाणधासिक घोषे, गमनसंभ्रमभ्रष्टभ्रमदुत्तुण्डतरुणतुरगतन्यमानानेकमन्दुराविमर्दै, सज्जीकृतकरेणुकारोहाह्वानसत्वरसुन्दरीदीयमानमुखालेपने, चलितमातङ्गतुरङ्गप्रधावितप्राकृतप्रातिवेश्यलोकलुण्ठ्यमाननिर्घाससस्यसंचये, संचरच्चेलचक्राक्रान्तचक्रीवति, चक्रचीत्कारिगन्त्रीगणगृह्यमाणप्रहृतवर्मनि अकाण्डो(ण्ड)दीयमानभाण्डभरितानडुहि, निकटघासलाभलुभ्यल्लम्बमानप्रथम35 प्रसार्यमाणसारसौरभेये, प्रमुखप्रवर्षमानमहासामन्तमहानसे, पुरः प्रधावद्ध्वजवाहिनि, प्रियशतालापलभ्यमानसंकटकुटीरकान्तरालनिःसरणे, करिचरणदलितमठिकोत्थितलोकलोष्टहन्यमानमेण्ठक्रियमाणासन्नसाक्षिणि, संघट्टविघट्टमानव्याघ्रपल्लीपलायमानक्षुद्रककुटुम्बके, कलकलोपद्रवद्रवद्रविणबलीवर्दविद्राणवणिजि, पुरःसरदीपिकालोकविरलायमानलोकोत्पीडप्रस्थितान्तःपुरकरिणीकदम्बके, हयारोहाहूयमानलम्बितशुनि, सरभसचरणापतन१. हर्षचरिते °माननालीवाहिके' इति पाठः /

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228