Book Title: Kavyashiksha
Author(s): Vinaychandrasuri, Hariprasad G Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 120
________________ बीजव्यावर्णनपरिच्छेदः / चण्डी- त्रिशूलभिन्नमहिषासुरासृक्कृतकर्दमा / सहस्रोदारदोर्दण्डा चण्डी मुण्डबिडम्बिता // 88 // जिनयक्षा:- प्रसन्नपावनाकारा जिनपादकृतालयाः / चतुर्भुजा महाकायाः सङ्घसान्निध्यकारिणः // 89 // ते च गोमुखाद्याः / अथ आश्रमबीजानि अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुण्डूकपाण्डुरललाटैः कपिशशिखानालजटिलैः कृशानुभिरिव क्रतुलोभागतैर्बटुभिरध्यास्यमानानि, सेकसुकुमारसोमकेदारिकाहरितायमानप्रधणानि, कृष्णाजिनविकीर्यमाणशुष्यत्पुरोडाशीयश्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारबलीनि, शुचिशिष्यगणानीयमानहरितकुशपूलीपलाशसमिन्धि, इन्धन- 10 गोमयपिण्डकूटसंकटानि, आमिक्षीयेक्षीरक्षारिणीनामग्निहोत्रधेनूनां खुरवलयैर्विलिखिताजिरवितर्दिकानि, क(का)मण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि, वैतानवेदीशङ्कव्यानामौदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि, वैश्वदेवपिण्डपक्तिपाण्डुरितप्रदेशानि, हविधूमधूसरिताङ्गनविटपिकिसलयानि, वत्सीयवत्सपालकलालितललत्तरतर्णकानि, क्रीडत्कृष्णसारछागशावप्रकटितपशुबन्धप्रबन्धानि, शुकशारिकाग्रन्थाध्ययनदीयमानोपाध्याय- 15 विश्रान्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टाना बान्धवानां प्रीयमाणो भ्रमन् भवनानि, आश्रमाणां सुखमतिष्ठत् / [ हर्षचरिते द्वितीयोच्छ्वासे / मित्रोपकरणामात्मा, भृत्योपकरणं प्रभुत्वम्, पण्डितोपकरणं वैदग्ध्यम् , बान्ध.. वोपकरणं लक्ष्मीः. कृपणोपकरणमैश्वर्यम्, द्विजोपकरणं सर्वस्वम्, सुकृतसंस्मरणोपकरण 20 हृदयम्, धर्मोपकरणमायुः, साहसोपकरणं शरीरम्, असिलतोपकरण पृथ्वी, विनोदोपकरणं राजकम्, प्रतापोपकरणं प्रतिपक्षः, नास्याल्पपुण्यैरवाप्यते / अथ कुलवधूः-नीरङ्गी पतिभक्ता गुरुजनशुश्रूषणासु निष्णाता / लज्जावती गुणवती प्रेमवती स्वल्पवचना च // 90 / / 1 दना सह पयः स(१)तम् / आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः' / [अमरकोश, १३९८]-सं.

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228