Book Title: Kavyashiksha
Author(s): Vinaychandrasuri, Hariprasad G Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 169
________________ 10 140 काव्यशिक्षा एषां क्रमेण स्थायिभावान् संगृह्णाति- रति-हास-शोक-क्रोधोत्साह-भय-जुगुप्स-विस्मय-शमाः स्थायिनो भावाः / [सू० 14] भावयन्ति चित्तवृत्तय एवालौकिकवाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाद्यमप्यास्वाद्यं कुर्वन्ति / व्यभिचारिणो ब्रूते धृति-स्मृति-मति-व्रीडा-जाडय-विषाद-मद-व्याधि-निद्रा-सुप्तौत्सुक्याऽवहित्थ-चापला-ऽऽलस्य-हर्ष-गौंग्र्य-प्रबोध ग्लानि दैन्य-श्रमोन्माद-मोह-चिन्ता-ऽमर्ष त्रासा-ऽपस्मार-ऽनिर्वेदा-ऽऽवेग-वितर्का-ऽसूया-मृतयः स्थित्युदय-प्रशम-सन्धि-शबलत्वधर्माणस्त्रयस्त्रिंशद्वयभिचारिणः / [ सू० 15 ] क्रमेणाह ज्ञानादेतिरव्यग्रभोगकृत् / [ सू० 16 ] यथा-वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषे निर्विशेषा विशेषाः / स तु भवति दरिद्रो यस्य तृष्णा विशाला ___ मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ? // 21 // [वैराग्यशतक श्लो० 54 ] सदृशदर्शनादेः स्मृतिभ्रूक्षेपादिकृत् / [ सू० 17 ] यथा—मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं ___शक्तिस्तस्य कुतः स वज्रपतनाद् ज्ञा(भी)तो महेन्द्रादपि / तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणमा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति // 22 // [हनुमनाटक अं० 4, श्लो० 9] शास्त्रचिन्तादि(दे)मतिः शिष्योपदेशादिकृत् / [ सू० 18 ] यथा-असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः / 35 _____ सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः // 23 // [अभिज्ञानशाकुन्तल अं० 1, श्लो० 19] 15. 20

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228