Book Title: Kavyashiksha
Author(s): Vinaychandrasuri, Hariprasad G Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 221
________________ 4. अनुपूर्तिः। पृ० 4, *लो० २९-[अभिधानचिन्तामणिः 6, 76 ] पृ० 5, श्लो० ३१-[श्रुतबोधः] पृ० 19, 50 १-प्रतौ तु 'जमात्रविष्टपगुणज्ञ' इति पाठः / ,, प० २३–प्रतौ तु 'धामिणि' इति पाठः / पृ० 21, 50 १६-प्रतौ तु 'प्रपाठिका' इति पाठः / पृ० 23, 50 ९-प्रतौ तु 'काव्यगतः' इति पाठः / पृ० 40 पादटीप-हेमचन्द्राचार्याभिप्रायेण तपः [ पाणिनि० 1.3.27 ] पृ० 42, प० २५–कर्म [पाणिनि० 3.1.88] पृ० 48, प० १८-कल्पसूत्र-सुबोधिकावृत्तौ छत्रं तामरसं धनू रथवरो दम्मोलिकूर्माऽङ्कुशाः 8 9 10 11 12 13 वापी स्वस्तिकतोरणानि च सरः पञ्चाननः पादपः / 14 15 16 17 18 19 20 21 चक्रं शङ्खगजा समुद्रकलशौ प्रासादमत्स्या यवाः 22 23 24 25 26 27 यूपस्तूपकमण्डलून्यवनिभृत् सच्चामरो दर्पणः // 28 29 30 31 32 33 उक्षा पताका कमलाभिषेकः सुदाम केकी धनपुण्यभाजाम् / इति गणना / (अत्र 22 नामानि समानानि, 10 भिन्नानि / ) पृ० 49, प० २३-अत्र गौडी पुरुवक्ता / पृ० 82, श्लो० 11 [ अभिधानचिन्तामणि 1, 48 ]

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228