Book Title: Kavyashiksha
Author(s): Vinaychandrasuri, Hariprasad G Shastri
Publisher: L D Indology Ahmedabad
View full book text
________________ 144 ] काव्यशिक्षा पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमानक्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः // 39 // महावीरचरित अं० 2, श्लो० 48 ? शब्दादेः प्रबोधो जृम्भादिकृत् / [सू० 34] यथा--प्रत्यग्रोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणा मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः / नागाचं मोक्तुमिच्छोः शयनमुरु फणाचक्रबालोपधानं / निद्राच्छेदाभिताम्रा चिरमवतु हरेदृष्टिराकेकरा वः // 40 // [मुद्राराक्षस अं० 3, श्लो० 21 ] 10 व्याध्यादेग्लानि[ 1 ]वादिकृत् / [सू० 35] यथा—किसलयमिव मुग्धं बन्धनाद् विप्रलून हृदयकुसुमशोषी दारुणो दीर्घशोकः / ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् // 41 // ___[उत्तररामचरित अं० 3, श्लो० 5] दौर्गत्यादेर्दैन्यमसृजादिकृत् / [सू० 36 ] यथा- अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन स्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् / सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुभिर्याच्यते // 42 // अभिज्ञानशाकुन्तल अं० 4, श्लो० 16] व्यायामादेः श्रमोऽङ्गमङ्गादिकृत् / [सू०३७] यथा—अलसलुलितमुग्धान्यध्वसंतापखेदा दशिथिलपरिरम्भैर्दत्तसंवाहनानि / 20

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228