SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 144 ] काव्यशिक्षा पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमानक्रोधाग्नेः कुर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः // 39 // महावीरचरित अं० 2, श्लो० 48 ? शब्दादेः प्रबोधो जृम्भादिकृत् / [सू० 34] यथा--प्रत्यग्रोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणा मात्मव्यापारगुर्वी जनितजललवा जृम्भणैः साङ्गभङ्गैः / नागाचं मोक्तुमिच्छोः शयनमुरु फणाचक्रबालोपधानं / निद्राच्छेदाभिताम्रा चिरमवतु हरेदृष्टिराकेकरा वः // 40 // [मुद्राराक्षस अं० 3, श्लो० 21 ] 10 व्याध्यादेग्लानि[ 1 ]वादिकृत् / [सू० 35] यथा—किसलयमिव मुग्धं बन्धनाद् विप्रलून हृदयकुसुमशोषी दारुणो दीर्घशोकः / ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् // 41 // ___[उत्तररामचरित अं० 3, श्लो० 5] दौर्गत्यादेर्दैन्यमसृजादिकृत् / [सू० 36 ] यथा- अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन स्त्वय्यस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् / सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तत् स्त्रीबन्धुभिर्याच्यते // 42 // अभिज्ञानशाकुन्तल अं० 4, श्लो० 16] व्यायामादेः श्रमोऽङ्गमङ्गादिकृत् / [सू०३७] यथा—अलसलुलितमुग्धान्यध्वसंतापखेदा दशिथिलपरिरम्भैर्दत्तसंवाहनानि / 20
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy