________________ रसभावनिरूपणपरिच्छेदः / [145 मृदुमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता // 43 // [उत्तररामचरित अं० 1, श्लो० 24] इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत् / [सू० 38] यथा-हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता / संभावितैकदेशेन देयं यदभियुज्यते // 44 // [विक्रमोर्वशीय अं० 4, श्लो० 17] महारादेर्मोहो भ्रमणादिकृत् / [सू० 39] यथा—तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् / अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव // 45 // 10 :[कुमारसंभव स० 4, श्लो० 73] सुखजन्मापि मोहो भवति / यथा कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना त्तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् / एतावत् सखि वेमि सांप्रतमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं [नु] किं कथमिति स्वल्पापि मे न स्मृतिः // 46 // [अमरुशतक श्लो० 101] दारिद्रयादेश्चिन्ता संतापादिकृत् / [ सू० 40] [यथा-पश्यामि तामित इतश्च पुरश्च पश्चा दन्तर्बहिः परित एव विवर्तमानाम् / उद्बुद्धमुग्धकनकाजनिभं वहन्ती. मासज्य तिर्यगपवर्तितदृष्टिवक्त्रम् // 47 // [ मालतीमाधव अं० 1, श्लो० 43 ] आक्षेपादेरमर्षः स्वेदादिकृत् / [ सू० 41 ] यथा—लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु चित्तनिचयेषु च नः प्रहृत्य / 15 30 .