________________ ___ काव्यशिक्षा - आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः // 48 // [ वेणीसंहार अं० 1, श्लो० 8 ] निर्घातादेस्त्रासोऽङ्गसंक्षेपादिकृत् / [ सू० 42 ] यथा--परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः / उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् // 49 // [किरातार्जुनीय स० 8, श्लो० 45 ] ग्रहादेरपस्मारः कम्पादिकृत् / [ सू० 43 ] यथा--आश्लिष्टभूमि रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् / फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के // 50 // [ शिशुपालवध स० 3, श्लो० 72 ] रोगादेनिर्वेदो रुदितादिकृत् / [ सू० 44. ] यथा—किं करोमि क गच्छामि कमुपैमि दुरात्मना / दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः // 51 // __ [ काव्यानुशासन श्लो० 151 ] उत्पातादिभ्य आवेगो विस्मयादिकृत् / [ सू० 48 ] यथा—किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवेदृक्कोऽपि जीवोऽद्भुतमुपनिपतन् पश्य संप्राप्त एव / शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखाना__ मित्थं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् // 52 // __ [ काव्यानुशासन श्लो० 152 ] संदेहादेवितर्कः शिरःकम्पादिकृत् / [ सू० 46 ] यथा-अनङ्गः पञ्चभिः पौष्यैर्विश्वं व्यजयतेषुभिः / इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः // 53 // [ काव्यादर्श परि० 2, श्लो० 121 ] 1. सुभाषितरत्नकोष, 128 ( श्रीव्यासपादानामिन्त्येकतमायां प्रतौ ) / कवीन्द्रवचनसमुच्चय, 40 /