SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 10 - रसभावनिरूपणपरिच्छेदः / [143 चौर्यादेः स्व-परयोः शङ्का पार्शविलोकनादिकृत् / [ सू० 28] यथा—दूराद् दवीयो धरणीधराभं यस्ताडकेयं तृणवद् व्यधूनोत् / हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् // 34 // [महावीरचरित अं० 2, श्लो० 1] रागादेवापलं वाक्पारुष्यादिकृत् / [ सू० 29] यथा-कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् / / रजोभिरन्तःपरिबेशबन्धि लीलारविन्दं भ्रमयांचकार // 35 // [ रघुवंश स० 6, श्लो० 13 ] श्रमादेरालस्यं निद्रादिकृत् / [ सू० 30] यथा—चलति कदाचित्पृष्टा यच्छति वाचं कदाचिदालीनाम् / आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः // 36 // [-धनिकस्य] प्रियागम[ना देहर्षो रोमाञ्चादिकृत् / [सू० 31] यथा--आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घयतां गेहिन्या परितोषबाष्पसलिलामासाद्य दृष्टिं मुखे / दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादरादुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः // 37 // [-अद्भुतपुण्यस्य केशटस्य वा] विद्यादेर्गर्वोऽस्यादिकृत् / [सू० 32] यथा --ब्राह्मणातिक्रमत्यागो भवतामेव भूतये / / 20 जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते // 38 // [महावीरचरित अं० 2, श्लो० 10] चौर्यादेरौय्यं वधादिकृत् / [ सू० 33 ] [यथा--]उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान् / 1. शुभाषितावली 2075 / 2. शुभाषितरत्मकोष 512 /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy