SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 142] काव्यशिक्षा हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती // 29 // मालतीमाधव अं० 2, श्लो० 1] क्लमादेर्निद्रा जृम्भादिकृत् / [ सू० 24 ] यथा-निद्रानिमीलितदृशो मदमन्थराणि नाप्यर्थवन्ति न च यानि निरर्थकानि / अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति // 30 // [-कलशकस्य'] 10 निद्रोद्भवं सुप्तमुत्स्वप्नायितादिकृत् / [सू० 25 ] यथा---एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव] विघट्टयन्त्यलममी क्रूराः कदम्बामिलाः / इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः सेर्थं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः // 31 // [-शुभाङ्कस्य ] इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् / [ सू० 26 ] यथा ---- आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः / ___ बढुं न सम्भावित एव तावत् करेण रुद्धोऽपि हि केशपाशः // 32 // [ रघुवंश स० 7, श्लो 06, कुमारसंभव सू० 7, श्लो० 57 ] लज्जादेवहित्थमन्यथाकथनादिकृत् / [ सू० 27 ] यथा---एवंवादिनि देवर्षों पार्श्वे पितुरधोमुखी / लीलाकमलपत्राणि गणयामास पार्वती // 33 // [ कुमारसंभव स० 6, श्लो० 84 ] 1. सदुक्तिकर्णामृते 1. 53. 3 / 2. दशरूपकावलोक प्र० 4, सू० 27 15
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy