SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 10 140 काव्यशिक्षा एषां क्रमेण स्थायिभावान् संगृह्णाति- रति-हास-शोक-क्रोधोत्साह-भय-जुगुप्स-विस्मय-शमाः स्थायिनो भावाः / [सू० 14] भावयन्ति चित्तवृत्तय एवालौकिकवाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाद्यमप्यास्वाद्यं कुर्वन्ति / व्यभिचारिणो ब्रूते धृति-स्मृति-मति-व्रीडा-जाडय-विषाद-मद-व्याधि-निद्रा-सुप्तौत्सुक्याऽवहित्थ-चापला-ऽऽलस्य-हर्ष-गौंग्र्य-प्रबोध ग्लानि दैन्य-श्रमोन्माद-मोह-चिन्ता-ऽमर्ष त्रासा-ऽपस्मार-ऽनिर्वेदा-ऽऽवेग-वितर्का-ऽसूया-मृतयः स्थित्युदय-प्रशम-सन्धि-शबलत्वधर्माणस्त्रयस्त्रिंशद्वयभिचारिणः / [ सू० 15 ] क्रमेणाह ज्ञानादेतिरव्यग्रभोगकृत् / [ सू० 16 ] यथा-वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषे निर्विशेषा विशेषाः / स तु भवति दरिद्रो यस्य तृष्णा विशाला ___ मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ? // 21 // [वैराग्यशतक श्लो० 54 ] सदृशदर्शनादेः स्मृतिभ्रूक्षेपादिकृत् / [ सू० 17 ] यथा—मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं ___शक्तिस्तस्य कुतः स वज्रपतनाद् ज्ञा(भी)तो महेन्द्रादपि / तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणमा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति // 22 // [हनुमनाटक अं० 4, श्लो० 9] शास्त्रचिन्तादि(दे)मतिः शिष्योपदेशादिकृत् / [ सू० 18 ] यथा-असंशयं क्षत्रपरिग्रहक्षमा यदायमस्यामभिलाषि मे मनः / 35 _____ सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः // 23 // [अभिज्ञानशाकुन्तल अं० 1, श्लो० 19] 15. 20
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy