Book Title: Kavyashiksha
Author(s): Vinaychandrasuri, Hariprasad G Shastri
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 98
________________ लोककौशल्यपरिच्छेदः। [71 चामरग्राहिणि, गृहाण पुनरपि कठिनं कण्ठे / मर्षयितव्यानि नर्मदे, नर्मनिर्मितानि निर्मर्यादहसितानि / भद्रे सुभद्रे, भद्रमस्तु ते परलोकगमनम् / अग्रामीणगुणग्रामानुरागिणि ग्रामिके,' गच्छ सुगतिम् / वसन्तिके, अन्तिकं प्रयच्छ / आपृच्छते छत्रधारी देवि, देहि दृष्टिम् / इष्टा तव जहाति जीवितं विजयसेना / सेयमतिमुक्तिका मुक्तकण्ठमारटति निकटे नाटकसूत्रधारी। पादयोः पतति ते ताम्बूलवाहिनी बहुमती- 5 (ता) राजपुत्रि पत्रलतिका / कलिङ्गसेने, अयमपश्चिमः परिष्वङ्गः / पीडय निर्भरमुरसा माम् / असवः प्रवसन्ति, वसन्तसेने / मञ्जुलिके, मार्जयसि कतिकृत्वः सुदुःसहदुःखसहस्रास्रदिग्धं दग्धचक्षुरिदम्, रोदिषि कियदाश्लिष्य माम् / निर्माणमीदृशं प्रायशो यशोधने / धीरयस्यद्यापि किं माम् , माधवि / केयमवस्था स्थापनानाम् / गतः स कालः कालिन्दि, सखीजनानुनयाञ्जलीनाम् / उन्मत्तिके मत्तबालिके, 10 कृताः पृष्ठतः प्रणयिनीप्रति(णि)पातानुरोधाः / शिथिलय चकोरवति, चरणग्रहणं ग्रा(ग्रोहिणि / कमलिनि, किमनेन पुनःपुनर्दैवोपालम्भेन / न प्राप्तं [चिरं] सखीजनसङ्गमसुखम् / आर्ये महत्तरिके तरङ्गसेने, नमस्कारः / सखि सौदामिनि, दृष्टासि / समुपनय हव्यवाहनार्चनकुसुमानि, कुमुदिके / देहि चितारोहणाय रोहिणि, हस्तावलम्बनम् / अम्ब धात्रि, धीरा भव / भवन्त्येवंविधाः कर्मविपाकाः पापकारिणीनाम् / आर्य- 15 पादरजसामयमञ्जलिः / परः परलोक प्रयाण प्रमाणोऽयं मातः। मरणसमये कस्माल्लवलिके, हलहलको बलीयानानन्दमयो हृदयस्य मे / परिहृष्यन्त्युच्चरोमाञ्चमुञ्चि किमङ्गीकृत्याङ्गानि / वामनिके, वामेन मे स्फुरितमक्ष्णा / वृथा विरमसि वयस्य वायस, वृक्षे क्षीरिणि क्षणे क्षणे क्षीणपुण्यायाः पुरः / हरिणि, हेषितमिव हयानामुत्तरतः / कस्येदमातपत्रमुच्चमत्र पादपान्तरेण, प्रभावति, विभाव्यते / कुरङ्गिके, केन 20 सुगृहीतनाम्नो नाम गृहीतममृतमयमार्यस्य / देवि, दिष्ट्या बर्धसे देवस्य हर्षस्यागमनमहोत्सवेन' इति / [ हर्षचरितेऽष्टमोच्छ्वासे / / अथ गलति तृतीये यामे सुप्तसकलसत्त्वनिःशब्दे दिक्कुञ्जरजृम्भमाणगम्भीरध्वनिरताडयत प्रयाणपटहः / अग्रतः स्थित्वा च मुहूर्तमिव पुनः पुनः प्रयाणक्रोशसंख्या- 25 ख्यापकाः स्पष्टमष्टावदीयन्त प्रहाराः पटहे पटीयांसः / ततो रटत्पटहे, नन्दन्नान्दीके, 1. हर्षचरित 'ग्रामेयिके' इति पाठः / 2. हर्षचरिते 'अन्तर' इति पाठः / 3. हर्षचरिते 'मत्तपालिके' इति पाठः / THEHRU

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228