________________ लोककौशल्यपरिच्छेदः। [71 चामरग्राहिणि, गृहाण पुनरपि कठिनं कण्ठे / मर्षयितव्यानि नर्मदे, नर्मनिर्मितानि निर्मर्यादहसितानि / भद्रे सुभद्रे, भद्रमस्तु ते परलोकगमनम् / अग्रामीणगुणग्रामानुरागिणि ग्रामिके,' गच्छ सुगतिम् / वसन्तिके, अन्तिकं प्रयच्छ / आपृच्छते छत्रधारी देवि, देहि दृष्टिम् / इष्टा तव जहाति जीवितं विजयसेना / सेयमतिमुक्तिका मुक्तकण्ठमारटति निकटे नाटकसूत्रधारी। पादयोः पतति ते ताम्बूलवाहिनी बहुमती- 5 (ता) राजपुत्रि पत्रलतिका / कलिङ्गसेने, अयमपश्चिमः परिष्वङ्गः / पीडय निर्भरमुरसा माम् / असवः प्रवसन्ति, वसन्तसेने / मञ्जुलिके, मार्जयसि कतिकृत्वः सुदुःसहदुःखसहस्रास्रदिग्धं दग्धचक्षुरिदम्, रोदिषि कियदाश्लिष्य माम् / निर्माणमीदृशं प्रायशो यशोधने / धीरयस्यद्यापि किं माम् , माधवि / केयमवस्था स्थापनानाम् / गतः स कालः कालिन्दि, सखीजनानुनयाञ्जलीनाम् / उन्मत्तिके मत्तबालिके, 10 कृताः पृष्ठतः प्रणयिनीप्रति(णि)पातानुरोधाः / शिथिलय चकोरवति, चरणग्रहणं ग्रा(ग्रोहिणि / कमलिनि, किमनेन पुनःपुनर्दैवोपालम्भेन / न प्राप्तं [चिरं] सखीजनसङ्गमसुखम् / आर्ये महत्तरिके तरङ्गसेने, नमस्कारः / सखि सौदामिनि, दृष्टासि / समुपनय हव्यवाहनार्चनकुसुमानि, कुमुदिके / देहि चितारोहणाय रोहिणि, हस्तावलम्बनम् / अम्ब धात्रि, धीरा भव / भवन्त्येवंविधाः कर्मविपाकाः पापकारिणीनाम् / आर्य- 15 पादरजसामयमञ्जलिः / परः परलोक प्रयाण प्रमाणोऽयं मातः। मरणसमये कस्माल्लवलिके, हलहलको बलीयानानन्दमयो हृदयस्य मे / परिहृष्यन्त्युच्चरोमाञ्चमुञ्चि किमङ्गीकृत्याङ्गानि / वामनिके, वामेन मे स्फुरितमक्ष्णा / वृथा विरमसि वयस्य वायस, वृक्षे क्षीरिणि क्षणे क्षणे क्षीणपुण्यायाः पुरः / हरिणि, हेषितमिव हयानामुत्तरतः / कस्येदमातपत्रमुच्चमत्र पादपान्तरेण, प्रभावति, विभाव्यते / कुरङ्गिके, केन 20 सुगृहीतनाम्नो नाम गृहीतममृतमयमार्यस्य / देवि, दिष्ट्या बर्धसे देवस्य हर्षस्यागमनमहोत्सवेन' इति / [ हर्षचरितेऽष्टमोच्छ्वासे / / अथ गलति तृतीये यामे सुप्तसकलसत्त्वनिःशब्दे दिक्कुञ्जरजृम्भमाणगम्भीरध्वनिरताडयत प्रयाणपटहः / अग्रतः स्थित्वा च मुहूर्तमिव पुनः पुनः प्रयाणक्रोशसंख्या- 25 ख्यापकाः स्पष्टमष्टावदीयन्त प्रहाराः पटहे पटीयांसः / ततो रटत्पटहे, नन्दन्नान्दीके, 1. हर्षचरित 'ग्रामेयिके' इति पाठः / 2. हर्षचरिते 'अन्तर' इति पाठः / 3. हर्षचरिते 'मत्तपालिके' इति पाठः / THEHRU