SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 72] काव्यशिक्षा गुञ्जत्कुञ्ज, कूण(ज)त्काहले, शब्दायमानशङ्ख, क्रमोपचीयमानकटककलकले, परिजनोत्थाप्यमानव्याघृतकगृहन्यवहारिणि, द्रुतद्रुधनधातधाट्यमानकोणिका कील कोलाहलाकलितककुभि, बलाधिकृतबध्यमानपाटीपतिपेटके, जनज्वलितोल्कासहस्रलोकलुप्यमान त्रियामातमसि, ग्रामचेटीचरणचलनोत्थाप्यमानकामिमिथुने, कटुककटुनिर्देशनश्यन्निद्रोन्मिष5 निषादिनि, प्रबुद्धहास्तिकशून्यीक्रियाणशय्यागृहे, सुप्तोत्थिताश्वीयविधूयमानसटे, कणत्कटकमुखरस्वरखनित्रखन्यमानक्षोणीपाशे, समुत्कील्यमानकीलशिञ्जानहिञ्जीरे, उपनीयमाननिगडतालक[ल]रवोत्तालतुरङ्गतरङ्गयमाणानखुरे, लेशिकमुच्यमानमदस्यन्दिदन्तिसंदानशृङ्खलाखणखणनिनादनिर्भरभरितदशदिशि, घासपूलकप्रहारप्रमृष्टपांसुलि]करिपृष्ठप्रसार्यमाणप्रस्फोटितचर्मगि, गृहचिन्तक चेटक]संवेष्टयमानपटकुटीकाण्डपटकपटमण्डपपरिवस्त्रपटविता10 नके, कीलकलापापूर्यमाणचिपिटचर्म पुटे, संभाण्डायमानभाण्डागारिणि, भाण्डागारवहन वाह्यमानबहुबलवाहिके,' निषादनिश्चलानेकपारोप्यमाणकोशकलशपीडापीडसङ्कटायमानसामन्तौकसि, दूरगतदक्षदासेरकक्षिप्र[प्र]क्षिप्यमाणोपकरणसंभारभ्रियमाणदुष्टदन्तिनि, तिर्यग्गमननिमज्जाधनिकरकृच्छाकृष्टलम्बमानपरतन्त्रतुन्दिलचुन्दी[जन]जनितजनहासे, पीड्यमान-. [शार]शारिवरत्रागुणमाहितगात्रविहार बृहद्वहुबृहदुन्मत्तकरिणि, करिघटाघटमानघण्टाटङ्कार15 क्रियमाणकर्णज्वरे, पृष्ठप्रतिष्ठाप्यमानकण्ठालककदर्थितकूजत्करभे, अभिजातराजपुत्रप्रेष्य माणकुप्रयुक्ताकुलकुलीनकुलपत्रककलत्रवाहने, गमनवेलावि[प्र]लब्धवारणधोरणान्विष्यमाणनवसेवके, प्रसादवित्तपत्तिनीयमाननरपतिवल्लभवारवाजिनि, चारुचारभटसैन्यस्यमाननासीरमण्डलाडम्बरस्थूलस्थासके, स्थानपालपर्याण लम्बमानलवणकलायीकिङ्किणीनालीसनाथ संकलिततलसारके, कुण्ड लीकृतावरक्षिणीजालजटिलवल्लभपालाश्वघटानिवेश्यमानशाखामृगे, 30 परिवर्धकाकृष्यमाणार्धजग्धप्राभातिकयोग्याशनप्रारोहके, व्याक्रोशीविजृम्भमाणधासिक घोषे, गमनसंभ्रमभ्रष्टभ्रमदुत्तुण्डतरुणतुरगतन्यमानानेकमन्दुराविमर्दै, सज्जीकृतकरेणुकारोहाह्वानसत्वरसुन्दरीदीयमानमुखालेपने, चलितमातङ्गतुरङ्गप्रधावितप्राकृतप्रातिवेश्यलोकलुण्ठ्यमाननिर्घाससस्यसंचये, संचरच्चेलचक्राक्रान्तचक्रीवति, चक्रचीत्कारिगन्त्रीगणगृह्यमाणप्रहृतवर्मनि अकाण्डो(ण्ड)दीयमानभाण्डभरितानडुहि, निकटघासलाभलुभ्यल्लम्बमानप्रथम35 प्रसार्यमाणसारसौरभेये, प्रमुखप्रवर्षमानमहासामन्तमहानसे, पुरः प्रधावद्ध्वजवाहिनि, प्रियशतालापलभ्यमानसंकटकुटीरकान्तरालनिःसरणे, करिचरणदलितमठिकोत्थितलोकलोष्टहन्यमानमेण्ठक्रियमाणासन्नसाक्षिणि, संघट्टविघट्टमानव्याघ्रपल्लीपलायमानक्षुद्रककुटुम्बके, कलकलोपद्रवद्रवद्रविणबलीवर्दविद्राणवणिजि, पुरःसरदीपिकालोकविरलायमानलोकोत्पीडप्रस्थितान्तःपुरकरिणीकदम्बके, हयारोहाहूयमानलम्बितशुनि, सरभसचरणापतन१. हर्षचरिते °माननालीवाहिके' इति पाठः /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy