SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 70] काव्यशिक्षा देवते / देवि धरणि, धीरयसि न दुःखितां दुहितरम् / क्व नु खलु प्रोषिता पुष्पभूतिकुलकुटुम्बिनी लक्ष्मीः / अनाथां नाथ मुखरवंश्य, विवृद्धाधिविधुरां विधवां वधू [वि बोधयसि किमिति नैनाम् / भगवन् , भक्तजने संज्वरिणि सुगत सुप्तोऽसि / राजधर्म पुष्पभूतिभवनपक्षपातिन् , उदासीनोऽसि कथम् / त्वया विपद्बान्धव विन्ध्य ; वन्ध्योऽञ्जलिबन्धः / मातर्महाटवि, रटन्तीं न शृणोषि( षी )मामा पत् ]पति ताम् / पतङ्ग, प्रसीद पाहि पतिव्रतामशराणम् / प्रयत्नरक्षित कृतन्न चारित्रचण्डाल, न रक्ष(क्षि)तासि राजपुत्रीम् / किमवधृतं लक्षणैः / हा देवि दुहितृस्नेहमयि यशोमति, मुषितासि दग्धदैवदस्युना / देव, दुहितरि दह्यमानायां नापतसि प्रतापशील शिथिलीभूतमपत्यप्रेम / महाराज राज्यवर्द्धन, न धावसि, मन्दीभूता भगिनीप्रीतिः / 10 अहो निष्ठुरः प्रीतिभावः / व्यपेहि पाप पावक स्त्रीघातनिपुण, ज्वलन्न लज्जसे / तात वात, दासी तवास्मि / संवादय द्रुतं देवीदाहं देवाय दुःखितजनार्तिहराय हर्षाय / नितान्तनिःशूक शोकश्वपाक, सकामोऽसि / दुःखदायिन् वियोगराक्षस, संतुष्टोऽसि / विजने वने कमाक्रन्दामि, कस्मै कथयामि, कमुपसर्पामि शरणम्, कां दिशं प्रतिपद्ये, कं रोदिमि, किमभागधेया करिष्यामि / गान्धारि, गृहीतोऽयं लता15 पाशः / पिशाचि मोचनिके, मुञ्च शाखाग्रहणकलहम् / कलहंसि, हंसि कमपरमु त्तमाङ्गम् / मङ्गलिके, मुक्तगलं किमद्यापि रुद्यते / सिन्दूरिके, दूरीभवति सखीसार्थः / स्थास्यसि कथमशिवे [शव ] शिबिरे शबि(ब)रिके / सुतनु, तनूनपाति पतिष्यसि त्वमपि / मृणालकोमले मालावति, म्लानासि / मातर्मातङ्गिके, अङ्गीकृतस्त्वया मृत्युः / वत्से वत्सके, वत्स्यसि कथमनभिप्रेते प्रेतनगरे / नागरिके, गरिमाणमागतासि तया 30 स्वामिभक्त्या / [विराजिके, ] विराजितासि राजपुत्रीविपदि जीवितव्यव्यवसायेन / भृगुपतनाभ्युद्यमभागाभिज्ञे भृङ्गारधारिणि, धन्यासि / केरलि', कुतः पुनरीदृशी स्वप्नेऽपि सुस्वामिनी / मेनके, जन्मनि जन्मनि देवीदास्यमेव ददातु देवो देहं [ दहन् ] दहनः / विजये, वीजय कृशानुम् / भानुमति', नमतीन्दिवरिका दिवं गन्तुकामा / कामदासि, देहि दहनप्रदक्षिणावकाशम् / विचरिके, विरचय वह्निम् / विकिर किराॐ तिके, [ कुसुम ]प्रकरम् / कुरविके, कुरु कुरुबककोरकाचितां चिताम् / चामरं 1. हर्षचरिते ‘प्रेतभावः' इति पाठः / 2. हर्षचरिते 'केतकि' इति पाठः / 3. हर्षचरिते 'सानुमति' इति पाठः / 4. हर्षचरिते 'कुररिके' इति पाठः /
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy