SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ लोककौशल्यपरिच्छेदः / मानं लोकान्तरपस्थितम् , स्थास्नुना स्वयशसैव चन्दनानुलेपनच्छलेनापृच्छयमानम् , अविच्छिन्नदीयमानकमलकुमुदेन्दीवरदलम् , कालकटाक्षपतनशबलमिव शरीरमुद्वहन्तम् , निबिडदुकूलपट्टनिपीडितकेशान्तकथ्यगानकष्टवेदनानुबन्धं मूर्धानं धारयन्तम् , दुर्धरवेदनोनमन्नीलशिराजालककरालेन च कालाङ्गुलिलिख्यमानलेखाख्यातमरणावधिदिवससंख्यानेन ललाटफलकेन भयमुपजनयन्तम् , आसन्नयमदर्शनोद्वेगादिव च किञ्चिदन्तःप्रविष्टतारकम् , शुष्यदशनपक्तिप्रसृतधूसरदीधितितरङ्गिणी मृगतृष्णिकामिवोष्णां निःश्वासपरम्परामुद्दहन्तम्, अत्युष्णनिःश्वासदग्धयेव श्यामायमानया रसनया निवेद्यमानदारुणसंनिपातारम्भम्, उर:स्थरस्थापितमणिमौक्तिकहारचन्दनचन्द्रकान्तम्, कृतान्तदूतदर्शनयोग्यमिवात्मानं कुर्वाणम्, अङ्गभङ्गवलनोत्क्षिप्तभुजयुगलम्, पर्यस्तहस्तनखमयूखैर्धारागृहमिव तापशान्तये रचयन्तम्, नेदिष्ठसलिलमणिकुट्टिमोदरेषु निपतद्भिः प्रतिबिम्बैरपि संतापातिशयमिव कथयन्तम्, 10 स्पृशन्ती प्रगयिनीमिव विश्वासभूमि मूर्छामपि बहुमन्यमानम् , अन्तकाह्वानाक्षरैरिव च सभयभिषग्दृष्टैररिष्टैराविष्टम् , महाप्रस्थानकाले स्वसंतापमाप्तहृदयेषु संचारयन्तम् , अरतिप्रतिगृहीतमीष्र्ण्ययेव छायया मुच्यमानम् , उद्योगमिवोपद्रवाणाम् , सर्वास्त्रमोक्षमिव क्षामतायाः, हस्तीकृतं विहस्ततया, विषयीकृतं वैषम्येण, कझीकृतं क्षयेण, गौचरीकृतं ग्लान्या, दग्धं दुःखोसिकया, आत्मीकृतमस्वास्थ्येन, विष(धे)यीकृतं व्याधिना, 15 क्रोडीकृतं कालेन, लक्ष्यीकृतं दक्षिणाशया, पीतमिव पीडाभिः, जग्धमिव जागरेण, निगीर्णमिव वैवर्थेन, ग्रासीकृतमिव गात्रभङ्गेण, हियमाणमिव विपद्भिः, वण्टयमानमिव वेदनाभिः, लुण्ठ्यमानमिव दुःखैः, आदित्सितं देवेन, निरूपितं नियत्या, प्रातमनित्यत्वेन, अभिभूयमानमभावेन, परिकलितं परासुतया, दत्तावकाशं क्लेशस्य, वसतिमिव वैमनस्यस्य, [समीपे कालस्य,] अन्तिकेऽन्त्योच्छ्वासस्थ, मुखे महाप्रयासस्य, 20 द्वारि दीर्धनिद्रायाः, जिह्वाग्रे जीवितेशस्य वर्तमानम् , विरलं वचसि, चलितं तेजसि, विक्लवं चेतसि, विवशं चक्षुषि, विह्वलं वपुषि, क्षीणमायुषि, प्रचुरं प्रलापे, संततं श्वसिते, जितं जम्भिकाभिः, पराधीनमाधिभिः, अनुबदमनुबन्धिकाभिः, पार्थोपविष्टयानवरतरोदनोच्छूननयनया गृहीतचामरिकयापि निःश्वसितैरेव वीजयन्त्या विविधौषधिधूलिधूसरशरीरया मुहुर्मुहुः 'आर्यपुत्र स्वपिषि' इति व्याहरन्त्या देव्या यशोमत्या ? शिरसि वक्षसि च स्पृश्यमानं पितरमदाक्षीत् / [हर्षचरिते पञ्चमोच्छ्वासे / ] क्रमेण च समीपमुपगतः शुश्राव लतावनान्तरितस्य मुमूर्षोर्महतः स्त्रैणस्य तत्कालोचितानेकप्रकारानालापान् / तथाहि - ‘भगवन् धर्म, धाव शीत्रम् / कासि कुल
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy