________________ 68] काव्यशिक्षा बाष्पपयःपरिप्लुतलोचनेन च पितृपरिजनेन वीक्ष्यमाणो विविधौषधद्रव्यद्रवगन्धगर्भमुत्कथता काथानां तैलानां सर्पिषां च पच्यमानानां गन्धमाजिघ्रन्नवाप तृतीयं कक्ष्यान्तरम् / तत्र चातिस्तिमितशब्दे गृहावग्रहणीग्राहिबहुवेत्रिणि, त्रिगुणतिरस्करिणीतिरोहित5 सुवीथीपथे, पिहितपक्षद्वारके, परिहृतकवाटपुटरटिते, घटितगवाक्षरक्षितमरुति, दूयमानपरिचारके, चरणताडनस्वनत्सोपानप्रकुपितप्रतीहारे, निभृतसंज्ञा निर्दिश्यमानसकलकर्मणि, नातिनिकटोपविष्टकङ्कटिनि, कोणस्थिताह्वानचकिताचमनवाहिनि, चन्द्रशालिकालीनमूकमौललोके, महा[घि] विधुरबान्धवाङ्गनावर्गगृहीतप्रच्छन्नप्रग्रीवके, संजवन पुञ्जितोद्विग्नपरिजने, प्रविष्टकतिपयप्रणयिनि, गम्भीरज्वरारम्भभीतभिषजि, दुर्मनाय10 मानमन्त्रिणि, मन्दायमानपुरोधसि, सीदत्सुहृदि, विद्राणविपश्चिति, संतप्ताप्तसामन्ते, विचित्तचामरग्राहिणि, दुःखक्षामशिरोरक्षिणि, क्षीयमाणप्रसादवित्तमनोरथसम्पदि, स्वामिभक्तिपरित्यक्ताहारहीयमानबलविकलराजवल्लभभूभृति, क्षितितलपतितसकलरजनीजागरूकराजपुत्रकुमारके, कुलक्रमान(ग)तकुलपुत्रनिवहोह्यमानशुचिशोकसंकुचितकञ्चुकिनि, निरानन्दबन्दिनि, निःश्वसन्निराशासन्नसेवके, निस्सृतताम्बूलधूसरोधरवारयोषिति, विलक्ष15 वैद्योपदिश्यमानपथ्याहारावहितपौरोगवे, अनुजीविपीयमानोच्चषकधारावारिविनोद्यमानास्य शोषरजि, राजाभिलाषभोज्यमानबहुभुजि, भेषजसामग्रीप्रतिपादनव्यग्रव्यवहारिणि, मुहुर्मुहुराहूयमानतोयकर्मान्तिकानुमितधोरातुरतृषि, तुषारपरिकरितकरकशिशिरी क्रियमाणोदश्विति, श्वेतार्द्रकर्पटाप्तिकर्पूरपरागशीतलीकृतशलाके, नाश्यानपङ्कलिप्यमाननवभाण्डगत गण्डूष[ग्रहणमस्तुनि, तिम्यत्कोमलकमलिनीपत्रभङ्गप्रावृतमृदुमृणालके, सनालनीलोत्पल30 पूलीसनाथसलिलपानभाजनभुवि, धारानिपातनिर्वाप्यमाणकथिताम्भसि, पटुपाटलामोदमुचि, मञ्चिकाश्रितसिकतिलकर्करीविश्रान्तातुरचक्षुषि, सरस(ल)शेवलवलयितगलद्गोलयन्त्रके, गल्वर्कशालाजिरोल्लासितलाजसक्तुमसारपारीपरिगृहीतकर्कशकरे, शिशिरौषधिरसचूर्णावकीर्णस्फटिकशुक्तिशङ्खसञ्चये, सञ्चितप्रचुरप्राचीनामलकमातुलुङ्गदाडिमद्राक्षादिफले प्रतिग्राहीतविकीर्यमाणशान्त्युदकविघुषि, प्रेष्यापि(पे)प्यमाणललाटलेपोपदिग्धदृषदि धवलगृहे 25 स्थितम् , परलोकविजयाय नीराज्यमानमिव ज्वरज्वलनेनावरतपरिवर्तनस्तरङ्गिणि शयनीये शेषमिव विषोष्मणा क्षीरोदन्वति विचेष्टमानम् , मुक्ताफलवालुकाधूलिधवलितं जलधिमिव क्षयकाले शुष्यन्तम् , [ कालेन कैलासमिव दशाननेनोद्धियमाणम् , अविरतचन्दनचर्चापराणां परिचारकाणामत्युष्णावयवस्पर्शभस्मीभूतोदरैरिव धवलैः करैः स्पृश्य१ हर्षचरिते थ्याहरणाव इति पाठः / * अतः परं पत्रे नष्टे हर्षचरितादुद्धृतानि पदानि /