________________ [67 . लोककौशल्यपरिच्छेदः / चण्डिकम् , अन्यत्र शिरोविधृतविलीयमानगुग्गुलविकलनवसेवकानुनीयमानमहाकालम्, अपरत्र निशितशस्त्रीनिकृत्तात्ममांसहोमप्रसक्ताप्तवर्गम्, अपरत्र प्रकाशनरपतिकुमारकक्रियमाणमहामांसविक्रयप्रक्रमम्, उपहृतमिव श्मशानपांशुभिरमङ्गलैरिव परिगृहीतम्, यातुधानैरिव विध्वस्तम्, कलिकालेनेव कवलितम्, पापपटलैरिवाच्छादितम्, अधर्मविक्षेपैरिव लुण्ठितम्, अनित्यताधिकारैरिवाक्रान्तम् , नियतिविलसितैरिवाद्री(त्मी)कृतम्, शून्य- 5 मिव सुप्तमिव मूर्छितमिव छलित[मिव] मुषितमिव विलक्षितमिव स्कन्धावारमाससाद / प्रविशन्नेव च विपणिवमनि कुतूहलाकुलबहुबालकपरीतमूर्ध्वयष्टिविष्कम्भवितते वामहस्तवर्तिनि भीषणमहिषाधिरूढप्रेतनाथसनाथे चित्रवति पट्टे परलोकव्यतिकरमितरकरकलितेन शरकाण्डेन कथयन्तं यमपटि(Eि)कं ददर्श / तेनैव गीयमानं श्लोकमशृणोत् मातापितृसहस्राणि पुत्रदारशतानि च / 10 युगे युगे व्यतीतानि कस्य ते कस्य वा भवान् // 71 // इति / तेन चाधिकतरमवदीर्यमाणहृदयः क्रमेण राजद्वारं प्रतिषिद्धसकललोक प्रवेशं ययौ / अवतीर्णश्चाभ्यन्तरान्निष्क्रामन्तमप्रसन्नमुनरागमुन्मुक्तमिवेन्द्रियैः सुषेणनामानं वैद्यकुमारमद्राक्षीत् / कृतनमस्कारं च तमप्राक्षीत् - 'सुषेण, अस्ति तातस्य विशेषो न वा' इति / सोऽब्रवीत्-'नास्तीदानीं यदि भवेत् कुमारं दृष्ट्वा' इति / मन्दं मन्दं द्वारपालैः 15 प्रणम्यमानश्च दीयमानसर्वस्वम् , पूज्यमानकुलदेवतम् , प्रारब्धामृतचरुक्रियम् , क्रियमाणषडाहुतिहोमम् , हूयमानपृषदाज्यलवलिप्तप्रचलदूर्वापल्लवम् , पठ्यमानमहामायूरिकं प्रवर्त्तमानग्रहशान्ति निवर्तमानभूतरक्षाबलिविधानम् , प्रयतविप्रप्रस्तुतसंहिताजपं जप्यमानरुद्रकादशीशब्दायमानशिवगृहम् , अतिशुचिनरसंपाद्यमानविरूपाक्षक्षीरकलशसहस्रस्नपनम् , अजिरोपविष्टैश्वानासादितस्वामिदर्शनदूयमानमानसैरभ्यन्तरनिष्पतितनिकट- 30 परिजननिवेद्यमानवर्तिर्वार्तीभूतस्नानभोजनपानशयनैरुज्झितात्मसंस्कारमलिनवेषैलिखितैरिव निश्चलैर्नरपतिभिर्नीयमाननक्तंदिवम् , दुःखदीनवदनेन च प्रघणेषु बद्धमण्डलेनोपांशुव्याहृतैः केनचिच्चिकित्सकदोषानुद्घोषयता, केनचिदसाध्यव्याधिलक्षणपदानि पठता, केनचिदुःस्वप्नान्यावेदयता, केनचित्पिशाचवाती विवृण्वता, केनचित्कार्तान्तिकादेशान् प्रकाशयता, केनचिदुपलिङ्गानि गायता, अन्येनानित्यतां भावयता, संसारं चापवदता, 25 कलिकालविलसितानि च निन्दता, दैवं चोपलभमानेनान्येन धर्माय कुप्यता, अन्येन राजकुलदेवताश्चाधिक्षिपता, अपरेण क्लिष्टकुलपुत्रकभाग्यानि गर्हयता, बाह्यपरिजनेन कथ्यमानपार्थिवावर : राजकुलं विवेश /