Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ प्रकृत्युदी रणा प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः॥६॥ कर्मप्रकृतिः (उ०)-त्रसबादरपर्याप्तानां सेतराणां-सप्रतिपक्षाणां स्थावरसूक्ष्मापर्याप्तसहितानामित्यर्थः, तथा गतीनां चतसृणां, जातीनां पञ्चानां, दृष्टीनां तिसृणां मिथ्यात्वसम्यक्त्वमिश्रदृष्टिलक्षणानां, वेदानां त्रयाणां, आयुषां च चतुर्णा, सर्वसंख्यया पञ्चविंशतिप्रकृतीनां यथास्वं ॥६॥ तन्नामानस्तत्तत्प्रकृतिनिष्पन्ननामान उदीरकाः, तथाहि-त्रसनाम्नस्त्रसाः, बादरनाम्नो बादराः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना उदीरकाः । एवं सर्वेषामपि भावनीयम् । तथा प्रत्येकनाम्न इतरस्य च साधारणनाम्नस्तनुस्थाः शरीरपर्याप्या पर्याप्ता इत्यर्थः । यथाक्रमं प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः॥६॥ आहारग नरतिरिया सरीरदुगवेयए पमोत्तूणं । ओरालाए एवं यदुवंगाए तसजियाउं ॥७॥ (चू०)-'आहारगनरतिरिया' इति-अणाहारगाणं पडिसेहो कीरइ, आहरगाजे णरतिरिता 'सरीरदुगवेदए प 197 मोत्तूणं'-तत्थ वेउब्वियआहारसरीरवेदेण मोत्तूणं 'उरालिए'त्ति-उरालियसरीरणामाए सव्वे उदीरगा। 'एवं तदु| वंगाए'-एमेव उरालितसरीरअङ्गोवंगणामाए, णवरिं 'तसजियाओ'-तसकाइगा उदिरेंति ॥७॥ (मलय०)-'आहारगति-ये नरा मनुष्यास्तिर्यश्चश्च आहारका ओजोलोमप्रक्षेपाहारणामन्यतममाहारं गृह्णन्तस्ते औदारिकशरीर-| नाम्नः । उपलक्षणमेतदौदारिकबन्धनचतुष्टयस्यौदारिकसंघातस्य चोदीरकाः, किं सर्वेऽपि ? नेत्याह-शरीरद्विकवेदकान् प्रमुच्य, शरीरद्विकमाहारकवैक्रियलक्षणं तत्स्थान् परित्यज्य । ते हि नौदारिकशरीरनामोदये वर्तन्ते, तत्कथं तस्योदीरकाः स्युः । तथवमुक्तेन प्रकारेण 'तदुवंगाए' ति तदगोपांगनाम्न औदारिकांगोपांगनाम्न उदीरका वेदितव्याः। केवलं ते त्रसकायिका एव, न स्थावराः, DDDDDAR ॥६ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 212