Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
View full book text
________________
कर्म प्रकृतिः 11 4 11
Kasa
द्रष्टव्यम् । तथा द्वयोर्नामगोत्रयोर्योग्यन्ताः सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः । इतिशब्दो भिन्नक्रमो गाथान्ते योजनीयः, स च मूलप्रकृत्युदीरणाभिधानपरिसमाप्तिद्योतकः ॥ ४ ॥
इदाणिं उत्तरपगतीणं भण्ण
विग्घावरणधुवाणं छउमत्था जोगिणो उ धुवगाणं । उवघायस्स तणुत्था तणुकिहीणं तणुगरागा ॥५॥
(०) - अंतरातियणाणावरणदंसणावरण चउक्का एते धुवा, एयासि चोदसण्हं पगतीणं सच्वे छउमत्था उदी| रगा । 'जोगिणो तु धुवगाणंति, सहजोगेण जोगिणा, धुवगाणं ति-धुवोदतीणं तेतीसाए पुग्वृत्ताणं सव्वे जोगिणो उदीरगा । 'उवघायस्स तणुत्था' - उवघातस्स सरीरणामाए उदए यहमाणस्स सव्वे उदीरगा । 'तणुकिट्टीणं' तिसुमकिट्टीणं 'तणुगरागो' त्ति - चरिमावलिगं मोत्तृणं सव्वे सुहुमरागा उदीरगा ॥ ५ ॥
( मलय ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्युक्तः । साम्प्रतमुत्तरप्रकृत्युदीरणास्वामिनमाह – 'विग्घ' ति । 'विग्घ' त्ति - अन्तरायं ततोन्तराय पञ्चकज्ञानावरणपञ्चकदर्शनावरणचतुष्टय रूपाणां चतुर्दशानां ध्रुवोदयप्रकृतीनां सर्वे छद्मस्था उदीरकाः । तथा 'घुवगाणं' ति - नामध्रुवोदयानां त्रयस्त्रिंशत्संख्यानां तैजस सप्तकवर्णादिविंशतिस्थिरास्थिस्शुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः - सयोगिकेवलिपर्यन्ता उदीरकाः । उपघातनाम्नस्तु तनुस्थाः शरीरस्थाः - शरीरपर्याप्त्या पर्याप्ता उदीरकाः । तनुकिट्टीनां सूक्ष्मकिट्टीनां, अर्थात् लोभसत्कानां तनुकरागाः - सूक्ष्मसम्पराया यावच्चरमावलिका न भवति तावदुदीरकाः ॥५॥
( उ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्यभिहितः, अथोत्तरप्रकृत्युदीरणास्वामिनमाह - विघ्नाः पञ्चाऽन्तरायप्रकृतयः, आवरणानि
Taza Sa
| प्रकृत्युदी
रणा
॥ ५ ॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 212