Book Title: Karm Prakruti Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani Publisher: Jin Gun Aradhak Trust View full book textPage 9
________________ कर्मप्रकृतिः ॥४॥ STDOORDADRSE | गर्भाष्टमं नाम जन्मसप्तमं ग्राह्य, जन्माष्टमं च पृथग्मतान्तरमस्तीति । भ्रान्तिविनाशाय तस्य वक्तव्यम्-'पवं नास्तीति । निशीथाज्ञा- . प्रस्तावना घा दशस्वायुर्विभागेषु प्रथमदशाया अष्टवर्षानन्तरं दीक्षायोग्यता दर्शिताऽनन्तदर्शिभिः । जन्मनो गर्भाद्विधाप्यष्ट वर्षाणि संजायन्ते यस्मा |त्तस्माळीनिशीथचूर्णिकारा जन्माष्टं प्रतिपाद्य जन्माष्टमार्थकस्य गर्भाष्टमस्यादेशान्तरं दर्शितवन्तः। न चात्र जन्माष्टम पृथग्मतान्तर कथितं न वा गर्माष्टमं जन्मसप्तमार्थकं प्रोक्तं, वार्षिकपर्यायस्य निष्फलत्वापत्तेः, जन्माष्टमस्थान्यत्र कुत्राप्यनुक्तत्वात, निशीथानुवादक| प्रवचनसारोद्धारधर्मसंग्रहादिष्वादेशद्वयस्यैवोक्तत्वाच्च। 'गर्भाजन्मनो वोनाष्टवार्षिकस्य चारित्रमेव नास्ति, यस्तं प्रव्राजयति सोऽपि | चारित्राद्धृश्यते' इति सिद्धान्ते तस्य संदेहो नैव भविष्यति यो निशीथभाष्यस्यैकादशोद्देशकै २५४ गाथायाः-"ऊणढे नस्थि चरणं, पब्यावेतो | वि भस्सते चरणा" इति पूर्वार्ध, तस्य "ऊणद्ववरिसे बाले चरितं ण विजति, जो वि य पव्वायेति सो नियमा चरित्ताओ भस्सति" का इति चूणि च पठिष्यति । अत एव श्रीभगवत्यादिसूत्रवृत्तिप्वप्यष्टवर्षानन्तरमेव चारित्रं प्रोक्तमिति तु न विस्मर्तव्यम् । बोधांजनम् 'अष्टपूर्णानन्तर मिति श्रुत्वा न मेतव्यं भवता, निमील्याक्षिणी शान्तमनसा विचारणीयोऽयं शास्त्रार्थः, भवभीरुतामङ्गीकृत्य निश्चेतव्यं यथा चातुर्मासे प्रव्रज्यादानं मुख्यवृत्या निषिद्धं तथा जन्मतो गर्भाद्वाऽष्टपूर्णाभ्यन्तरमपि तन्निषिद्धमेव । न मूच्छितव्यं 'मट्' प्रत्ययेन, | अएमपदपतितो 'मट्' प्रत्ययो न केवलं प्रथमावयवं व्यक्ति, किन्त्वभिव्याप्नोति चरमावयवपर्यन्तमपि सः। विलोकनीयैतदर्थे श्रीसिद्धहेमशब्दानुशासनसप्तमाध्यायप्रथमपाद १५९ सूत्रस्य बृहद्वृत्तिः, तत्स्थानीया बालमनोरमाऽपि च । संपादका: ॥४॥ चूण्ांदिटीकात्रयोपेतस्यास्य गहनतमग्रन्थस्य संपादकाः संशोधकाश्चास्मदगुरवः सिद्धान्तमहोदध्याचार्यतपोगच्छाधिराजश्रीविजयप्रेम- 12Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1490