Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 12
________________ विषयानुक्रमः विषय गाथाङ्क पृष्ठाङ्क .. विपय गाथाङ्क १-३ मंगलाचरणं, अभिधेयादि ९१-१०८ षट्स्थानप्ररूपणा, तस्यां च १४ चतुर्दशा४-९ कर्माष्टकस्वरूपम् नुयोगद्वारप्ररूपणा ३३-४३ ९-१७ धुवबन्धित्वादि ३१ द्वाराणि . १०९-११७ अनुभागस्थानेषु जीवानाश्रित्याष्टानुयोगद्वा१७-१९ अष्टकरणनामानि लक्षणं च रप्ररूपणा ४४-५१ बन्धनकरणे ११७-१२४ स्थितिस्थानाध्यवसायेषु स्थितिस्थानेषु च . अनुभागस्थानप्ररूपणा ५२-५६ १९-३९ योगस्वरूप-अविभागादिस्वरूपं च १२४-१६० अनुभागे-अनुकृष्टिप्ररूपणा-तीव्रमन्दता ३९-५३ पुगलवर्गणादिप्ररूपणा । १८-२१ साधनादि-स्वामित्वप्ररूपणा च ५७-६७ ५४-६५ स्नेहप्रत्ययस्पर्धकादिप्ररूपणा २२-२३ १६०-१७७ स्थितिबन्धे-स्थितिस्थानप्र०, जघन्योत्कृष्टस्थि६६-८५ मूलोत्तरप्रकृतिषु दलिकविभागप्ररूपणा तिप्ररूपणा, संक्लेशविशोधिस्थानानि-ज० उ० प्रदेशाल्पबहुत्वं साद्यादि-स्वामित्वप्ररूपणा च २४-२८ स्थित्यबाधाप्रमाणादि ६८-८२ ८५-९० अनुभागबन्धे-अविभागादिप्ररूपणा १७८-१८५ निषेकप्ररूपणा, अबाधाकंडकादिप्ररूपणा ८३-८६ कण्डकप्ररूपणा च ! १८६-२०३ स्थितिबन्धाध्यवसायस्थानप्ररूपणायां परम्प *DEODec

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1490