Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
विषयानुक्रमः
विषय
गाथाङ्क पृष्ठाङ्क .. विपय
गाथाङ्क १-३ मंगलाचरणं, अभिधेयादि
९१-१०८ षट्स्थानप्ररूपणा, तस्यां च १४ चतुर्दशा४-९ कर्माष्टकस्वरूपम्
नुयोगद्वारप्ररूपणा
३३-४३ ९-१७ धुवबन्धित्वादि ३१ द्वाराणि .
१०९-११७ अनुभागस्थानेषु जीवानाश्रित्याष्टानुयोगद्वा१७-१९ अष्टकरणनामानि लक्षणं च
रप्ररूपणा
४४-५१ बन्धनकरणे
११७-१२४ स्थितिस्थानाध्यवसायेषु स्थितिस्थानेषु च . अनुभागस्थानप्ररूपणा
५२-५६ १९-३९ योगस्वरूप-अविभागादिस्वरूपं च
१२४-१६० अनुभागे-अनुकृष्टिप्ररूपणा-तीव्रमन्दता ३९-५३ पुगलवर्गणादिप्ररूपणा ।
१८-२१ साधनादि-स्वामित्वप्ररूपणा च
५७-६७ ५४-६५ स्नेहप्रत्ययस्पर्धकादिप्ररूपणा
२२-२३ १६०-१७७ स्थितिबन्धे-स्थितिस्थानप्र०, जघन्योत्कृष्टस्थि६६-८५ मूलोत्तरप्रकृतिषु दलिकविभागप्ररूपणा
तिप्ररूपणा, संक्लेशविशोधिस्थानानि-ज० उ० प्रदेशाल्पबहुत्वं साद्यादि-स्वामित्वप्ररूपणा च २४-२८
स्थित्यबाधाप्रमाणादि
६८-८२ ८५-९० अनुभागबन्धे-अविभागादिप्ररूपणा
१७८-१८५ निषेकप्ररूपणा, अबाधाकंडकादिप्ररूपणा ८३-८६ कण्डकप्ररूपणा च
! १८६-२०३ स्थितिबन्धाध्यवसायस्थानप्ररूपणायां परम्प
*DEODec
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1490