Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 11
________________ कर्मप्रकृतिः प्रस्तावना स्वरूपेण निर्मलोप्ययमात्माऽनादिमिथ्यात्वादिहेतुजन्यकर्मसंयोगेन कथं मलिनीक्रियते, कथं च तद्विसंयुज्यते, अनात्यन्तिकत्वे च सति कथं पुनः संयुज्यते, कथं पुनरात्यन्तिकविसंयोजनां संसाध्य कर्मणो मोक्षमवाप्यते पतन्निरूपणागोऽयं ग्रन्थः सम्यगध्येतव्यः, शुकमा| नेन न विडम्बनीयः, भवितव्यं च ससम्यक्त्वेन शमदमादितदाचारपरेण । सूत्रकाराप्रचूर्णिकाराष्टीकाकाराश्च सर्वे जिनवचनरसिका भवभीरवो महापुरुषा आसन्नित्यविस्मृत्य तेषां बचनेषु स्वमतिमन्दतया न विरोध उद्भावनीयः, अपि तु संगतिं कृत्वा सम्पादनीया योग्यता परेत्यभ्यर्थयति ॥५॥ ODDDDDOODHDSCCT सागरसंघजैनोपाश्रयः, दर्भावती। सं. १९९३ ज्येष्ठ शुक्ला ५। सि.म. आचार्यवर्यश्रीविजयप्रेमसूरिचरणचञ्च रीकोपाध्यायजम्बूविजयो गणी।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1490