Book Title: Kanjiswami Abhinandan Granth
Author(s): Fulchandra Jain Shastri, Himmatlal Jethalal Shah, Khimchand Jethalal Shah, Harilal Jain
Publisher: Digambar Jain Mumukshu Mandal
View full book text
________________
कानजीस्वामि-अभिनन्दन ग्रथ ने
24-hindustan
तदीय (चन्द्रगुप्तस्य)-वंशाकरतः प्रसिद्धादभूददोषा यतिरत्नमाला। बभौ यदन्तर्मणिवन्मुनीन्द्रम्स कुण्डकुन्दोदित-चण्डदण्डः ।।
वही, नं. १०८
श्रीमान्कुम्भो विनीतो हलधरवसुदेवाचला मेरुधीरः सर्वशः सर्वगुप्तो महिधर-धनपालौ महावीर-वीरौ । इत्यद्यानेकमरिष्वथ सुपदमुपेतेषु दीव्यत्तपस्याशास्त्राधारेषु पुण्यादजनि सजगतां कोण्डकुन्दो यतीन्द्रः ।। रजोभिरस्पृष्टतमत्वमन्तर्बाह्यऽपि संत्र्यचयितुं यतीशः । रजःपदं भूमितलं विहाय चचार मन्ये चतुरगुलं सः॥
वहीं. न. १५
स्वस्ति श्रीवर्द्धमानग्य वईमानस्य शासने ।। श्रीकोण्डकुन्दनामाभूकचतुरङ्गलचारणः ।।
वही, न. १३९.-३५१
श्रुतपारगरनवघर चतुरङ्लचारणद्धि सम्पन्नर । ग्संहत-कुमत-तत्त्वरेनिसिदर अतर्यगुणजलधि-कुण्डकुन्दाचार्य्यर ।।
जे. शि. सं, भाग २. न २०५
श्रीमूलसंघजनि नदिसंघः तस्मिन् बलात्कारगणोतिरम्यः । तत्रापि सारस्वतनाम्नि गच्छे स्वच्छाशयोऽभूदिह पद्मनंदी ॥ आचार्यकुंडकुंदाख्यो वक्रग्रीवो महामतिः ।। एलाचार्यो गृध्रपिच्छ इति तन्नाम पंचधा ।
__(जे. शि. सं, भाग ३ न ५८५) इस सम्बंधमें यह उल्लेखनीय है कि प्रतिमालेखों, यन्त्रलेखा आदिको छोड़कर अबतक प्राप्त जन शिलालेखोंमें से लगभग सवासी अभिलेखोंमें आचार्य कुन्दकुन्द अथवा उनके अन्वय या अम्नायका नामोल्लेख पाया गया है।
Vedaisa

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195