________________
कानजीस्वामि-अभिनन्दन ग्रथ ने
24-hindustan
तदीय (चन्द्रगुप्तस्य)-वंशाकरतः प्रसिद्धादभूददोषा यतिरत्नमाला। बभौ यदन्तर्मणिवन्मुनीन्द्रम्स कुण्डकुन्दोदित-चण्डदण्डः ।।
वही, नं. १०८
श्रीमान्कुम्भो विनीतो हलधरवसुदेवाचला मेरुधीरः सर्वशः सर्वगुप्तो महिधर-धनपालौ महावीर-वीरौ । इत्यद्यानेकमरिष्वथ सुपदमुपेतेषु दीव्यत्तपस्याशास्त्राधारेषु पुण्यादजनि सजगतां कोण्डकुन्दो यतीन्द्रः ।। रजोभिरस्पृष्टतमत्वमन्तर्बाह्यऽपि संत्र्यचयितुं यतीशः । रजःपदं भूमितलं विहाय चचार मन्ये चतुरगुलं सः॥
वहीं. न. १५
स्वस्ति श्रीवर्द्धमानग्य वईमानस्य शासने ।। श्रीकोण्डकुन्दनामाभूकचतुरङ्गलचारणः ।।
वही, न. १३९.-३५१
श्रुतपारगरनवघर चतुरङ्लचारणद्धि सम्पन्नर । ग्संहत-कुमत-तत्त्वरेनिसिदर अतर्यगुणजलधि-कुण्डकुन्दाचार्य्यर ।।
जे. शि. सं, भाग २. न २०५
श्रीमूलसंघजनि नदिसंघः तस्मिन् बलात्कारगणोतिरम्यः । तत्रापि सारस्वतनाम्नि गच्छे स्वच्छाशयोऽभूदिह पद्मनंदी ॥ आचार्यकुंडकुंदाख्यो वक्रग्रीवो महामतिः ।। एलाचार्यो गृध्रपिच्छ इति तन्नाम पंचधा ।
__(जे. शि. सं, भाग ३ न ५८५) इस सम्बंधमें यह उल्लेखनीय है कि प्रतिमालेखों, यन्त्रलेखा आदिको छोड़कर अबतक प्राप्त जन शिलालेखोंमें से लगभग सवासी अभिलेखोंमें आचार्य कुन्दकुन्द अथवा उनके अन्वय या अम्नायका नामोल्लेख पाया गया है।
Vedaisa