Book Title: Kamghatkathanakam Author(s): Bhupendrasuri Jain Sahitya Samiti Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 5
________________ अथैकदा राजा मंत्रिणं प्रति वदति स्म - राज्यादिकं समस्तं पापेनैव भवति । तदा मंत्र्याह - भो राजमेवं मा ब्रूहि, पापफलन्तु प्रत्यक्षमस्मिन् लोके दृश्यते यतः- अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह । अप्रियैः संप्रयोगश्च सर्वे पापविभितम् ॥ ११ ॥ कुग्रामवासः कुमरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याहुत्वश्च दरिद्रभाव, एतान्यधर्मस्य फलानि लोके ॥ १२ ॥ खवायां मत्कुणा भूमौ गृहं च बालकावलिः | अर्केन्धनं यवा भक्ष्याः पापस्येदं फलं मतम् ॥ १३ ॥ अपि च- यद्वैरूप्यमनाथता विकलता नीचे कुले जन्मता, दारिद्र्यं स्वजनैश्व यः परिभवो मौर्य परप्रेष्यता । तृष्णालौल्यम निर्वृतिः कुशयनं कुस्त्री कुमुक्तं रुजा, सर्व पापमहीरुहस्य तदिदं व्यक्तं फलं दृश्यते ॥ १४ ॥ इत्थमेव पापसूचकं भाषायामपि काव्येनोक्तम् — पापते जात रसातल मानव पापते अन्ध हुवे नर नारी, पापते व्याधि रहे अपरंपर पापते भीख भ्रमंत भिखारी । पापले खान रुपान मिले नही पापते होत है देह खुवारी, सूरिदया तजि पाप पराभव पुण्य करो मन शुद्ध विचारी ॥ १५ ॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 60