Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 20
________________ मथ द्वितीयदिवसे बुभुक्षितो मैत्री दण्डं प्रति वक्ति स्म-भो दंड ! सर्वतोऽप्यशुभाऽसह्यवेदनाकारी क्षुधा मां बाधते। उक्तं च-शुधे रण्डे ! अधीषि त्वं, मात_तर्भगिन्यये । । बहिष्कृतं हसं लोके, स्वस्थानं त्यानयस्यहो। ।।७२|| अपि च-गीतं नादविनोदपण्डितगुणाः श्रीखंडकांताधरा, अश्वस्पन्दननागभोगभवनं कर्पूरकस्तूरिफे। रामारंगविनोदकाव्यकरण कामाभिलाषाऽपि च, सर्वे ते हि पतन्ति कन्दरदरे ह्यन्नं विना सर्वथा ७३ | अतो मह्यं भोजनं देहि, दंडेनोक्तं-ममैतम सामर्थ्य, यदि त्वं वरेस्तर्हि भोजनदं कामघटमानयामीत्युक्त मंत्री मौन एव, Kal स्थितः । ततो दंडः स्वयमेव कामघटमानेतुं पक्षिवदाकाशे समुड्डीय संघमध्ये गतः । पार्श्वस्थान् सुभटानाहत्य तेषां खड्गवेट| कादीन तिरस्कृत्य मञ्जूषां च भंवल्वा बहन सुभटाभिनित्य के संपतिनानिमल पहिलं कामघटं गृहीत्वा पश्चाचरितमागतः । सतो हर्षेण तेन घटेन मैत्रिणे भोजनं दत्तम् । अथ मंत्री वस्तुत्रयं लात्वा स्वनगरं न्यवर्तिष्ट । पथि चलन् विचारयति स्म में धर्मप्रभावतः सर्वाशा धर्मप्रतिज्ञा च संपूर्णा जाता । पुनस्संसारे यावन्ति सद्वस्तृनि प्राप्यन्ते तत्समस्तं सद्धर्ममाहात्म्येनैव । । तदुक्तं च-जैनो धर्मः प्रकटविभवः संगतिः साधुलोके, विद्वद्गोष्ठी वचनपटुता कौशलं सर्वशास्त्रे ।। साध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां शुद्धं शीलं मतिरमलिना प्राप्यते भाग्यवद्भिः ॥७४॥ | पत्नी प्रेमवती सुतः सविनयो भ्राता गुणालंकृतः, स्निग्धो बन्धुजना सखातिचतुरो नित्यं प्रसन्नः प्रभुः । | मिलोमोऽनुचरः स्वबन्धुसुमुनिमायोपोग्यं धनं, पुण्यानामुदयेन संततमिदं कस्यापि संपद्यते ॥ ७ ॥

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60