Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 34
________________ यतः-पौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता । एकैकमप्यनर्याय, किं पुनस्तचतुष्टयम् ।। १४॥ . पूर्वमहर्षिभिविद्ववयैरपि स्त्रीदेहमुद्दिश्य धर्मशास्त्रे नीतिशास्त्रेऽपि च सर्वेषा बन्धनरूपं भणितमस्ति । यथा-संसारे हयविहिणा, महिलारूपेण मंडियंपासं। वझति जत्थ मुद्धा, जाणमाणा अजाणमाणा चि ॥१५॥ मदिराया गुणज्येष्ठा, लोकन्यविरोधिनी । कुरुतं दृष्टमात्रापि, महिला अथिल जनम् ।। १६ ।। अपि चतावडीरोऽतिवीरःसमरसरभसाचेगगाहेगभीर-स्तावद्ध दृढोऽसौश्रतिमुखगदिते पंडितोऽप्यत्र तावत्। तावल्लना सपर्या मनननिपुणता योगवासिष्ठनिष्ठा, यावत्सस्मेरनारीनयनतटगतापांगभल्ली न लग्ना ।।१७।। एवं स श्रेष्ठी विषयासक्तत्वाइहु धनव्ययं कुर्वन् वारांगनागृहे तिष्ठति स्म । अथैकदा सा वारांगना मनस्ये विचिन्तयामासयद्यस्य वणिजो सुनीमाख्यो यो धर्मबुद्धिनामा सर्वव्यापाराधिकारी वर्तते, स यदि केनचिदप्युपायेनास्माकं गृहे समागच्छेचाई स | मुख्यत्वाम्मे बहुधनं दचा सम्यक संतोषयेद् नूनस्नेहत्वादिति विचित्य तन्मनचालनाय सा षोडशभंगारान् व्यधात् । यथा-आदौ मजनचारुचीरतिलक नेत्रांजनं कुंडलं, नामामौक्तिकहारपुष्पनिकरं झंकारवन्नूपुरम् । अंगे चन्दनचर्चितं कुचमणिः क्षुद्रावली घंटिका, ताम्बूलं करकंकणं चतुरता शृंगारकाः षोडश ।।१८।। एमिः शोभन गारैः स्वदेहं साक्षात्स्वर्वेश्येव विधाय कपटनाट्यकाटुः कठ्या सिंह, वेण्या शेषनाग, मुखेन मृगांक, गत्या गज, अक्ष्णा मृगी,स्वसुन्दररूपेण रतिश्च पराजयमाना, परितः कटाक्षबाणान् विधिपती, भ्रमरावजीसमालका अशरा कामुकजनप्राणान

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60