Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
स्थैर्नानाविधैरपरैःक्रयाणकैः प्रवहणान्यापूर्य पश्चान्मनसि मन्त्रिधनस्त्रीय॑या ज्वलन् स्वदेशीयत्वाकेनधिज्जनेन मैत्रिणमाकारयामास । यदा मंत्रिणापि निजश्वशुराय राजे प्रोक्तं यदहं यास्यामि स्वदेश, तहा पुना राज्ञाप्यर्द्धराज्यमूल्यप्रमाणानि स्वर्णमाणिक्यादिरत्न ला सष्टौ प्रवणानि तस्य समर्पितानि । ततः समुद्रतटं यावदाजा तं प्रेपयितुं समायातः, तत्र राज्ञा स्वसुता सुष्टुशिक्षया शिक्षिता तद्यथाहे सुते! मदीपस्य जामातुश्च कुलस्य येन प्रकारेण शोभा मोनेनैव प्रकारेण त्वया श्वश्रश्वशुरयोष्ठतत्पल्योश्च सुविनयः करणीयः । भनुरुक्त्यनुसारेणैव समस्त कार्यश्च कर्तव्य, अनुचरवर्गातिथिप्रभृतीनां यथायोग्यमादरसम्मानौ च विधातव्यो, सपल्या सार्क स्वभगिनीतोऽप्यधिकतरप्रेम्णा वर्तितव्यं, किमहं बहुपदिशामि । तत्राखि शुभमेव विरचनीयमित्यादिकाः सुशिक्षा सुनायै प्रदाय जामातरं च समाह पहेन संभाग संपरा का हगः तस्यागमा तगाम । ततस्तो मंत्रिव्यवहारिणी समुद्रमध्ये चलितो। अब स श्रेष्ठी मंत्रिणो रत्नभृतानि प्रवहणानि रूपवर्ती पी च दृष्ट्वा लोमदशां प्राप्तः सन् चिन्तयति स्म-अस्प मंत्रिणः पत्न्यादिसर्वसंपत्ति में। चेत्स्यात्तहि जगति मन्ये सजन्म कृतार्थम् । अतिलोमित्येन तेनैवंविधं दुष्टकर्म विचारितम् ।
यदुक्तं-कोहो पीइंपणासेह, माणो विणयनासगो।माया मित्ति पणासेइ, लोहो सवाविणासणी ॥३६॥ अपिच-यवर्गामटवीमटन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतनुक्लेशां कृर्षि कुर्वते ।
सेवन्ते कृपणं पति गजघटासंघदुःसंचरं, सर्पन्ति प्रधनं धनान्धितधियस्ताल्लोमविस्फूर्जितम् ॥३७ पुनरेतादृशः कुत्सितनरैरचलाप्पशुद्धा भवति तद्वृत्तं दृष्टान्तेन दर्शयति । यथा-हस्ते नरकपालं ते, मदिरामांसमक्षिणि !। भानुः पृच्छति मातङ्गों, किं तोयं दक्षिगे करे ? ॥३८।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60