Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________ उक्तश-रम्येषु वस्तुषु मनोहरतां गतेघु, रे चित्त ! खेदमुपयासि किमत्र चित्रम् / / ____ पुण्यं कुरुष्व यदि तेषु तवाऽस्ति वाञ्छा, पुण्यैर्विना नहि भवन्ति समीहितार्याः // 3 // पूर्व संकुचिता बहुश्रुटिगता या सान्यशास्त्रवजैः, सद्युक्स्या निजया च पूर्वरचित रासोद्भवर्वर्णकैः / / संगयात्र विवर्षिता विजयराजेन्द्रेण गच्छाधिपे-नेयं कामघटस्य भव्यजनताबोधाप्तये सत्कथा // 4 // दीपविजयमुनिनाऽहं, गुलाबविजयेन शिष्ययुगलेन / विज्ञप्तो व्यतानिषं, कामघटकथामिमा रम्पाम् // 5 // ॥इति पापधर्मपरीक्षायां गद्धी राजा धर्माधि मन्दी दलसम्बन्धिनीयं कामघटकथा समाप्ता॥ समान

Page Navigation
1 ... 58 59 60