Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
नट
उक्तश-गात्रं संकुचितं गतिविगलिता दन्तावनाशं गता, दृष्टिभ्रंश्यति पर्सते बधिरता वक्त्रं च लालायते ।। वाक्यं नैध करोति चान्वषजना परनी न शुश्रूषते। धिक कष्टं जरयाभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥९३।।
ततो भो भव्यप्राणिनः ! यूयं भवभ्रमण हेतुं मिथ्यात्वभ्रमं परित्यजत । यतःमिथ्यात्वं परमी रोगो, मिथ्यात्वं परमं विषम । मिथ्या परसं कानु-सिंग्याचं परमं तमः॥९॥ जन्मन्येका दुःखाय, रोगः सर्पो रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम् ॥९५।। अतः सर्वसंपद्धेतुकं स्वर्गापवर्गमवनैकारणमिहापि सर्वसौख्यप्रदायकमेवंविधं सम्यक्त्वं भजत । यत:
मूल बोधिछमस्यैतदू, द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसंपदाम् ।। ९६ ॥ तथा च-गुणानामेक आधारो, रस्नानामिव सागरः। पात्रं चारित्रचित्तस्य, सम्यक्त्वं लाभ्यते न कैः ॥९७|
एवंभूतं सम्यक्त्वमङ्गीकृत्य देवगुरुधान सम्यक् सुषेव्य च शिवसुखं भवन्तः साधयन्तु । विषयविकारानपनीयाणुव्रतादीन् । द्वादशवतानकीकुरुव यत एष एव मुक्तेः शुद्धपथः । पुनः प्राणी प्रेम्णा पंचमहावतं परिपालयति, स तु भवान्तं विधायोत्तमा मोक्ष-18 गति प्रामोति । येन प्राणी रागद्वेषादिकर्मशन्विजित्य शाश्वती मोक्षश्रीलीलामामोति, एवं द्विविधो धर्मः पूर्वः सुझानिपुरुषोत्तमैः | प्रतिपादितः । पापेन च दुःखमेव भवति, अतोऽधर्म परित्यजत । ये खलु पापरागिणस्तेऽधमा गतिं यास्यन्ति । पुनर्ये पापिनस्ते , दुःखनिलया भूत्वाऽनन्तकालं भवे भ्रमिष्यन्ति । अतएव पे भव्या सम्यक् परीक्ष्य धर्ममाश्रयिष्यन्ति वे भवसागरतीरं लब्ध्वा शिवलक्ष्मी :

Page Navigation
1 ... 54 55 56 57 58 59 60