Book Title: Kamghatkathanakam
Author(s): Bhupendrasuri Jain Sahitya Samiti
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
हे मंत्रिन् ! मयापि सह किन्त्वया हास्यं प्रारब्ध ! यतस्त्वालये स्वल्पापि भोजनसामग्री नास्ति । तदा सधिवेनोक्वं–हे स्वामिन् ! 10 सकृत्पादावचधार्य विलोक्यतां सर्वा सामग्री प्रस्तुताऽस्ति । सदा धराधवः सपरिकरः प्रचलितो मार्गे च रोपारुणश्चिन्तपति स्मएष यदि भोजन न दास्यति तदा विविधषिडम्बनया विगोपयिष्यामीति दुर्विचारः कोपवयेन तेन कृतः। तदुक्तं च-सन्तापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय-त्युद्वेगं जनपत्यवचषनं जूते विधत्ते कलिम् । कीर्ति कृन्तति दुर्गति वितरति व्याहन्ति पुण्योदयं, बचे या कुगति स हातुमुचितो रोषः सदोषः सताम् ७९ | कोह पइडियो देवचरि, तिण्णि विकार करेइ । आप तपे पर संतपे, धणणी हाणि करे।। ८०॥ लग्गी कोह-दवानलो, इज्झइ गुणरयणाई । उपसमजले जो ओलवे, न सहइ दुवस्वसयाई ।। ८१ ॥
ततो मनुष्यलक्षः परिपूसो नृपतिस्तद्वारसमीपमागतः । तत्रस्थ एव तद्नेहाडम्बरं विलोक्य विचिन्तयदि स्म-फिमेषः स्वर्ग: किमिन्द्रजाल बा, किमिदं सत्यमसत्यं वा ?, यथा २ तममात्यालयमण्ड पश्यति सथा २ राजा स्वमनसि चिन्तयति स-किम| नेन मंत्रिणाऽधैवेदशमिन्द्रजालं विकीर्याई विप्रतारितः १ एवमनेकपकारचिन्तासमुद्रनिमग्नो विचारयति स्म । अप राजान्ये च लोकास्तं मुहुर्मुहुरवलोक्यातीय भ्रान्तिपतिताः, यथा शुद्धस्वर्णपरीक्षानभिन्ना अमुल्पक स्वर्णमपहाय गच्छन्ति । तथा तेजपे बस स्वस्थानं प्रतिगन्तुमिच्छुकाः संजाता अग्रे नो गच्छन्ति स्म । अस्मिन्नवसरे शीघ्रमागत्य मंत्रिणा भूपति लोकांश्च स्वकरेणामिन १ यथोचितस्थाने सर्वेषामुपवेशनार्थमापनानि दचानि । ततो मंत्रिणा कामघटप्रभाषेणेतारशी दिव्यपक्कामरसवती परिवेषिता, स्था

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60